________________
॥४॥
तस्य-निक्षेशव्यद्रव्यस्याश्रयो-निक्षेप्यविषय आधारक्षेत्रकालादिस्तं प्राप्य-आश्रित्येति, तथाहि-प्रस्तुते क्षेलपर्याय प्रधानो (जीवः क्षत्र) जीव आयुष्कादिः कालजीवः चक्रक्त्या
अनुयोगद्वारादिभोंगजीवः गणधरादिः संयमजीव इत्यादि स्वम याऽभ्यूह्य वाच्यमिति गाथार्थः ॥ ३॥ तदेवं निक्षेपद्वारेण व्याख्याता जीवसमासाः, निरुक्तिस्तु जीवति जीवित्र्यतीत्यादिना से षटकमष्टकं दर्शितेव, साम्प्रतं षडनुयोगद्वारदर्शनार्थमाह
| च गा. ४-५ किं कस्स केण कत्थ व केवचि कइविहो उ भावोत्ति। छहिं अणुओगदारोहिं सवभावाऽणुगंतव्वा ॥४॥
एतैः किमादिभिरनुयोगद्वारैः सर्वेऽपि जीवाजीवादयः पदार्थाः 'अनुगन्तव्याः' व्याख्येयाः, तत्र जीवपदार्थस्य प्रस्तुतत्वात्स एवेह तावचिन्त्यते, यथा-किं वस्तु जीव इत्यभिधीयते । इति प्रश्न निर्वचनमिदं द्रष्टव्यं-गथौदधिकादिभावयुक्तं सचेतनद्रव्यं जीवः १ कस्यासौ जीवः इति स्वस्वामिसम्बन्धप्रश्न विवक्षामानादात्मन एव
सत्को जीवो नापरस्य, अथवा कस्य प्रभुर्जीवः? इति प्रश्न आत्मीयस्यैव वस्तुरूपस्य जीवस्तत्तत्या प्रभुन बाह्यस्य धनकनकादेः, इहापि तस्य व्यभिचारित्वादिति २, M केन कारणकलापेन निष्पन्ना जन्तुः १, न केनचिड़, व्यार्थतया नियत्वेनाकत कत्वाउजीवस्य ३, कमासौःजीव ? त्यकपर्यन्तशरीरमाने लोक वा ४, कियचिरं कालमसौ
भवति?, सर्वकालं, द्रव्यताऽनाद्यपर्यवसितत्वाउजीवस्य ५, 'कइविडा उ भावात्ति' कतिविधोऽतो भाषा ? जोत्र इयर्थः, तत्रौदधिकादिभावानां षडिवधत्वात् तद्यु कस्यैव च | भावजीवत्वात् धर्मभेदाच धर्मिणोऽपि कथञ्चिद्दात्पट्यिा भावजीव इति, यदिवा 'काविहो उ भावो 'त्ति ' कतिविधः' कतिभेदो भावः पुनः कस्य जीवस्य मलभ्यते ? इति प्रश्न निर्वचनमुच्यते –क्षाधिकपारिणामिकभावद्वयं सिद्धस्य लभ्यते, औदयिकक्षायोपशमिकपारिणामिकलक्षणं भाववयमेकद्वित्रिचतुरिन्द्रियाणां, नुष्यवर्जपञ्चन्द्रियाणां तु तितयमिदमेय, चतुर्थस्नु केषाञ्चिदौपशमिकः क्षायिको वा भावो लभ्यते, मनु-याणां तु केशञ्चिदेते पञ्चापि भावाः प्राप्यन्ते, षष्ठस्तु सांनिपातिकः सिद्धादीनां सर्वेषामप्यनुगतो लभ्यत एव, द्वषादिभावसन्निपातस्य सर्वत्र प्रतिपादितत्वादिति गाथार्थः ॥ ४॥ अथाष्टानुयोगद्वारनिरूपणार्थमाह
संतपयपरूवणया दव्वपमाणं च खित्तफुसणा य। कालंतरं च भावो अप्पाबहुयं च दाराई ।।५।।
॥४
॥