________________
जीवसमासे है शर्कराप्रभायां सार्द्धहस्तद्वयाधिकानि पश्चदश धषि, वालुकाप्रभायां हस्ताधिकान्येकत्रिंशद्धनषि, पङ्कप्रभायां सार्दानि द्विषष्टि
नारकाहैमीवृत्तौआ धनूंषि, धूमप्रभायां सपादं धनुःशतं, तमायां सार्धधनुशतद्वयं, सप्तमपृथिव्यां महातमायां नारकाणां शरीरस्योचत्वमुत्सेधांगुलेन
णामवगाक्षेत्रद्वारे
| पञ्च धनुःशतानि, जघन्यतस्तु शरीरमानं सर्वास्खपि पृथिवीष्वंगुलासंख्येयभागो द्रष्टव्यः, इदं च भवधारणीयशरीरमानमुक्तं
उत्तरवैक्रियशरीरमानं तु सर्वत्र जघन्यतोऽङ्गुलसंख्येयभागः, उत्कृष्टतस्तु भवधारणीयशरीरमानाद् द्विगुणमवसेयं, ॥१६७॥ | तद्यथा-रत्नप्रभायां सार्द्धहस्तद्वयाधिकानि पञ्चदश धनूंषि उत्कृष्टमुत्तरवैक्रियशरीरमानमवगन्तव्यमित्थं भवधारणीयशरीरमानाद्
द्विगुणं तत्तावन्नेयं यावत् सप्तमपृथ्वीनारकाणामुत्तरवैक्रियशरीरं जघन्यतोऽगुलसंख्येयभागः उत्कृष्टतस्तु धनुःसहस्रं । ननु क्षेत्रद्वारे प्रक्रान्ते जविसमासानां शरीरमानविचारणमप्रस्तुतमिति, चेत्, नैतदेवम् , अभिप्रायापरिज्ञानाद्, अन्यत्र हि नारकादिशरीरमानेन
तच्छरीरावगाढक्षेत्रस्यैव वस्तुतो मानं प्रतिपादितं भवति, अतः क्षेत्रद्वारे प्रस्तुते नारकादिजीवसमासानां शरीरक्षेत्रावगाहचिन्तनं सन किश्चिदप्रस्तुतमिति गाथार्थः ॥ १६९ ॥ अथ द्वीन्द्रियादीनां शरीरमानमाभिधित्सुराह
बारस य जोयणाई तिगाउयं जोयणं च बोद्धव्वं । बेइंदियाइयाणं हरिएसु सहस्समभहियं ॥ १७० ॥
द्वादशयोजनादिकं द्वीन्द्रियादीनां यथासंख्यमुत्कृष्टं शरीरमानमवगन्तव्यम् , तद्यथा-शंखप्रमुखद्वीन्द्रियाणां द्वादश योज-8॥१६॥ नान्युत्कृष्टं शरीरमानं, चक्रवर्तिसैन्याद्यधस्ताद्यः कदाचित् सम्मूर्च्छति स आशालिकाजीवोऽपि द्वादशयोजनमानो द्वीन्द्रिय इत्येके, 15 सम्मूछेजपश्चेन्द्रिय इत्यपरे, कर्णशृगालीमर्कोटकप्रभृतित्रीन्द्रियाणां तु त्रीण गव्यूतान्युत्कृष्टं शरीरमानं, भ्रमरादिचतुरिन्द्रियाणां
ACROCEROSS