________________
हैमीवृत्तो.
जीवसमासे । भेदान् प्रतिपद्यते, एवं सत्यतीतादयः समयाः सामान्यतो द्रव्याणि जीवादिद्रव्यादिसम्बन्धभेदास्तु प्रदेशा इत्येवमद्धा-1/क्षेत्रनोक्षेत्र
समयानामपि द्रव्यप्रदेशभावमवगच्छामो वयं, आगमे तु पुद्गलस्कन्धानामिवाद्धासमयानां पिण्डरूपताया अभावात् प्रदेशभावो क्षेत्रद्वारे
नाभ्युपगतः, तत्त्वं तु बहुश्रुता एव विदन्तीति गाथार्थः ॥१६७॥ तदेवं प्रतिपादितं सप्रपञ्चमपि जीवाजीवद्रव्यप्रमाणं, तत्प्रतिपादने |
च "संतपयपरूवणया दव्वपमाणं चे" त्यादिगाथोक्तं द्वितीयं प्रमाणद्वारं समाप्तमिति ॥ अथ क्रमप्राप्त क्षेत्रद्वारमभिधित्सुराह॥१६६॥ खेत्तं खलु आगासं तविवरीयं च होइ नोखत्तं । जीवा य पोग्गलावि य धम्माधम्मत्थिया कालो ॥१६८॥
उत्तरपर्यायप्राप्तौ पूर्वपर्यायविलयतः क्षीयन्ते-विलीयन्तेपदार्था अस्मिन्निति क्षेत्रम्-आकाशं अथवा क्षिण्वन्ति-हिंसन्ति प्राणिनः परस्परं यत्र तत् क्षेत्रं-आकाशमेव, तद्विपरीत-ततोऽन्यत् पुनर्नोक्षेत्रं भवति, क्षेत्रशब्दवाच्यं न भवतीत्यर्थः, किं पुनस्तादत्याहजीवाः पुद्गला धर्माधर्मास्तिकायौ कालश्च, अतः परं च वस्त्वेव नास्तीति गाथार्थः॥१६८। उक्तं स्वरूपतः क्षेत्रं, इह च चतुर्दश जीवसमासाः सत्पदप्ररूपणतादिभिरनुयोगद्वारीविचारयितुं प्रक्रान्ताः, ते च नारकादिरूपेण व्यवस्थिता अतो नारकाणां तावच्छरीरमानं विचारयितुमाह
सत्त धणु तिन्नि रयणी छच्चेव य अंगुलाई उच्चत्तं । पढमाए पुढवीए बिउणा विउणं च सेसासु ॥ १६९ ॥
प्रथमपृथिव्यां नारकाणां शरीरोच्चत्वं भवति, कियदित्याह-सप्त धषि तिस्रो रत्नयः,त्रया हस्ता इत्यर्थः, षडेव चांगुलानि, ॥१६६॥ Pउत्सेचांगुलप्रमाणेन सपादैकत्रिंशद्धस्ता इति भावः, शेषासु द्वितीयादिपृथ्वीषु पुनरेतदेव मानं द्विगुणं द्विगुणं द्रष्टव्यम् , तद्यथा
CateHARRESS
AAAAAAS