SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ जविसमासे हैमीवृत्ती. क्षेत्रद्वारे ॥१६८॥ GREGRASS योजनमेकं शरीरप्रमाणमुत्कृष्टं विज्ञेयं, हरितेषु-समुद्राद्याश्रितवाल्लिलताम्भोरुहादिबादरवनस्पतिषु सातिरेकं योजनसहस्रं शरीर- द्वीन्द्रियामानमुत्कृष्टमवसेयम् , जघन्यं तु द्वीन्द्रियादीनां सर्वेषामप्यंगुलासंख्येयभागः शरीरप्रमाणमवसातव्यम् , पृथिव्यप्तेजोवायूनामप्ये- द्यवगाहना | केन्द्रियाणां जघन्यत उत्कृष्टतश्चागुलासंख्ययभागरूपं शरीरप्रमाणं स्वयमेव वक्ष्यतीति गाथार्थः ॥ १७० ॥ पञ्चेन्द्रियतियंचत्रिविधाः, तद्यथा-जलचराः स्थलचराः खचराश्चेति, जलचराः पुनरपि समूछेजा गर्भजाच, पुनः प्रत्येकमपर्याप्ताः पर्याप्ताश्चेत्येवं | चतुर्विधाः, स्थलचरास्तु द्विविधाश्चतुःपदाः परिसप्पाश्च, चतुःपदाः पुनरपि सम्मूछेजाः गर्भजाश्च, पुनः प्रत्येकमपर्याप्ताः पर्याताश्चेत्येवं चतुर्विधाः, परिसास्तु द्विविधाः-उर परिसर्पा भुजपरिसाश्च, उरःपरिसाश्चतुःपदवत्पुनरपि चतुर्विधाः, एवं भुजपरिसो अपि, इत्येवं स्थलचराः सर्वेऽपि द्वादशविधाः, खचरास्तु जलचरवच्चतुर्विधाः,तदेवं विंशतिभेदेषु तिर्यक्षु सम्मूर्छजापर्याप्तकजलचरस्थलचरखचराणां पर्याप्तकसम्मूर्च्छजजलचराणां च शरीरप्रमाणमभिधित्सुराहजल-थल-खह-सम्मुच्छिम तिरिय अपज्जत्तया विहत्थीओ । जलसंमच्छिमपज्जत्तयाण अह जोयणसहस्सं॥१७॥ सम्मूर्छजापर्याप्तकजलचराणां वितस्तिः शरीरप्रमाण १ स्थलचराणामपि सम्मूर्च्छजापर्याप्तकानां चतुःपदानामपि २ उर:परिसर्पाणां ३ भुजपरिसर्पाणां च वितस्तिः शरीरप्रमाण ४ खचराणामपि सम्मृर्छ (४०००) जापर्याप्तकानां शरीरमानं वितस्तिखेति ५, एतेषां च सम्मूर्छजापर्याप्तानां जलचरादीनां वितस्तिरुत्कृष्टं प्रमाणं द्रष्टव्यम् , जघन्यं तु सर्वत्रांगुलासंख्येयभाग । ॥१६८॥ | एवेति भावनीयम्, पर्याप्तानां तु सम्मूर्छजजलचराणां नदीतडागादिसम्भूतापेक्षया जघन्यमगुलासंख्येयभागः, उत्कृष्टं तु
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy