SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ 4 जीवसमासे है स्वयम्भूरमणोत्पन्नमत्स्यापेक्षया योजनसहस्रं शरीरप्रमाणं ६ इति गाथार्थः ॥ १७१ ॥ तदेवं षण्णां पञ्चेन्द्रियतिर्यग्भेदानां शरीर- पञ्चेन्द्रियाहैमीवृत्ती | मानमभिधाय शेषमभिधित्सुराह 10वगाहना क्षेत्रद्वारे उरपरिसप्पा जोयण सहस्सिया गम्भया उ उक्कोसं । समुच्छिम पज्जत्तय तेसिं चिय जोयणपुहुत्तं ॥ १७२॥ ॥१६९॥ उरसा-हृदयेन परिसप्पन्ति-गच्छन्तीत्युर परिसः-पन्नगादयस्ते गर्भजाः, तुशब्दस्य विशेषणार्थत्वात् पर्याप्ताश्च जघन्यतोऽङ्गुलासंख्येयभागशरीराः, उत्कृष्टतस्तु समयक्षेत्रबहिर्जातास्त एव योजनसाहस्रिकाः, योजनसहस्रमानवपुष इत्यर्थः ७, सम्मूछजपर्याप्तानां पुनस्तेषामप्युर परिसर्पाणां जघन्यतोऽगुलासंख्येयभागः उत्कृष्टं तु योजनपृथक्त्वं शरीरमानं ८, पृथक्त्वशब्दार्थस्तु पूर्वोक्त एवेति गाथार्थः ॥ १७२ ।। अथान्यस्यापि पश्चेन्द्रियतिर्यग्भेदद्वयस्स शरीरमानमभिधातुमाहभुयपरिसप्पा गाउयपुहुत्तिणो गन्भया व उक्कोसं । समुच्छिम पज्जत्तय तेसिं चिय धणुपुहुत्तं च ॥१७३ ॥ भुजाभ्यां परिसर्पन्ति-गच्छन्तीति भुजपरिसर्पा-गोधानकुलादयो गर्भजाः, तुशब्दस्यात्रापि विशेषणार्थत्वात् पर्याप्ताश्च, जघन्यतोऽगुलासंख्येयभागवर्तिशरीरा उत्कृष्टतस्तु मनुष्यक्षेत्रबहिर्जाता गव्यूतपृथक्त्विनो गव्यूतपृथक्त्त्वशरीरमाना इत्यर्थः, सम्मू- ॥१६९॥ छेजपर्याप्तानां पुनस्तेषामेव भुजपरिसर्पाणां शरीरमानं जघन्यतोऽङ्गुलासंख्येयभागः उत्कृष्टतस्तु धनुःपृथक्त्वं १० इति गाथार्थः ॥ १७३ ।। अथ गर्भजापर्याप्तजलचरादिपञ्चेन्द्रियतिरश्चां शरीरमानमाह
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy