SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ जीवसमासे हैमीवृत्तौ कालद्वारे SAROKA सा ॥२२७॥ संख्येयवर्षायुस्तिर्यक्षु बद्धायुष्कः पश्चाद्दर्शनसप्तक क्षपयित्वा क्षायिकसम्यग्दृष्टि त्वा देवकुरूत्तरकुर्वादिवर्तिषु त्रिपल्योपमायुष्केषु है एकेन्द्रियेषु | तिर्यक्षुत्पद्यते तदा तस्य क्षायिकसम्यग्दृष्टितिर्यक्सम्बन्धिनः सम्यक्त्वस्य पल्योपमत्रयलक्षणोत्कृष्टभवस्थितिप्रमाण उत्कृष्टः सम्यग्मिस्थितिकालः सिद्धो भवति, यदा तु स एव कर्मभूमिजमनुष्यः पूर्वमसंख्येयवर्षायुष्कमनुष्येषु च बद्धायुष्कः पश्चात् क्षायिकसम्यक्त्वं थ्यात्वयोः प्राप्य देवकुर्वादिवर्तिषु त्रिपल्योपमस्थितिषु मनुष्येपूत्पद्यते तदा तस्य क्षायिकसम्यग्दृष्टिमनुष्यसम्बन्धिनोऽपि सम्यक्त्वस्यायमुत्कृष्ट- नरतिरश्चा भवस्थितिप्रमाण उत्कृष्टः स्थितिकालः सम्पद्यत इति, क्षायोपशमिकसम्यक्त्वं तु प्रतीत्य न प्राप्यते, तद्धि पारभविकमसंख्येयवर्षा- सास्वानायुषां न लभ्यते, तद्युक्तस्य वैमानिकेष्वेवोत्पादात,ताद्भविकंतु पर्याप्तावस्थायामेव भवति, नत्वपर्याप्तकाले, तथा च सति भवस्थिति दिषु कालः | कालो देशोन एव स्यात्, न सम्पूर्ण इति । आह-कश्चित् ननु भवत्वेवं, किन्तु तिरश्चां तावत् क्षपकश्रेण्यारम्भस्य निषेधात्तत्सम्यक्त्व|स्थितिकालस्य भवस्थितिकालसमानताऽस्तु, मनुष्यस्तु यदा कर्मभूमिजावस्थायां प्रागेव क्षायिकसम्यक्त्वं प्राप्य त्रिपल्योपमस्थितिषु | मनुष्येष्वेव जायत इति भवताऽप्युक्तम्, तदाऽवस्थाद्वयेऽपि मनुष्यगतित्वस्य समानत्वान्मनुष्यसम्यक्त्वस्थितिकालस्य प्राग्भविकेन | सम्यक्त्वलाभकालेन भवस्थितिकालात् सातिरेकता भवन्ती केन वार्यत इति, सत्यं, न कोऽपि निवारयिता, केवलं स्वल्पत्वेन सूत्रकृता | तदिह न विवक्षितं, उपलक्षणव्याख्यानातु स्वयमेवैतद्भवस्थितेरिह सातिरेकत्वं द्रष्टव्यम्, जघन्याच मिथ्यात्वसम्यक्त्वस्थितिरिह प्रागुतानुसारेण स्वयमेव बोद्धव्येति तदेवं मनुष्यगतो मिथ्यात्वसम्यक्त्वयोः प्रोक्तः स्थितिकालः, तिर्यग्गतावप्ययमभिहितः सामान्येन ॥२२७॥ नत्वेकेन्द्रियादिभेदतः अत एकेन्द्रियादीनां तमतिदिशन्नाह-एगिदियमाइएसु' इत्यादि, एकेन्द्रियादिष्वादिशब्दाद् द्वीन्द्रियादिपरिग्रहः, एवमुक्तानुसारेण सम्भवनीमथ्यात्वादिगुणानां स्थितिर्विभजनीया, स्वयमेवाभ्यूह्य ज्ञातव्या, इह तु साक्षानोच्यते, ISADSONGS R
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy