SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ जीवसमासे हैमीवृत्ती. कालद्वारे ॥२२६॥ SARA ONSOLOSIRISIS | मिच्छाणं कायठिई उकोस भवडिई य सम्माणं । तिरियनरेगिदियमाइएसु एवं विभायव्वा ।। २२७ ॥ नरतिरश्चा 'तिरियनर'त्ति सामान्येन तिर्यग्गतिवर्तिनां तिरश्वां मनुष्यगतिचारिणां मनुष्याणां च 'मिच्छाणं' ति मिथ्यादृशां सम्ब-15 मिथ्यात्व|न्धिनो मिथ्यात्वस्योत्कृष्टः स्थितिकालो भवतीत्युपस्कारः, कियान् पुनः स इत्याह- कायठिई उकोस 'ति यावती सामान्येन यो स्थितिः | तिरश्चां मनुष्याणां च प्रत्येकमुत्कृष्टा कायस्थितिरुक्ता तावानेव मिथ्यादृष्टितिर्यङ्मनुष्याणां सम्बन्धिनो मिथ्यात्वस्याप्युत्कृष्टः स्थितिकाल इत्यर्थः, इदमुक्तं भवति-सामान्येन तिरश्वा तावद सङ्ख्येयाः पुद्गलपरावर्ताः कायस्थितिरुत्कृष्टात्रैव ग्रन्थे प्रागभिहिता, यदा च मिथ्यादृष्टिस्तिर्यसूत्पनस्तावममुञ्चन्नुत्कृष्टत एतावन्तं कालमास्ते तदा तत्सम्बन्धिनो मिथ्यात्वस्याप्येषोऽसङ्खयेयपुद्गलपरावर्तस्वरूप उत्कृष्टः स्थितिकालः सिद्धो भवति, मनुष्याणामपि सामान्येनाष्टसु भवेषु पूर्वकोटिपृथक्वाधिक पल्योपमत्रयमुत्कृष्टा कायस्थितिरभिहिता, अतो मिथ्यादृष्टरुत्कृष्टतो मनुष्येष्वप्यविच्छेदेनैतावन्तं कालं भ्राम्यतस्तत्सम्बन्धिनो मिथ्यात्वस्यायमुत्कृष्टः स्थितिकालो युक्तित एव भवति । तदेवं भावितस्तिर्यमनुष्यगतिद्वये मिथ्यात्वस्योत्कृष्टः स्थितिकालोऽथ सम्यक्त्वस्यैष भाव्यते-तत्रैषां तिरश्वा मनुष्याणां च 'सम्माणं' ति सम्यग्दशा सम्बन्धिनः सम्यक्त्वस्योत्कृष्टः स्थितिकालो भवतीत्यत्राप्युपस्कारः, कियान पुनः स इत्याह-'भवद्विाय 'ति'उकोस' ति एतदिहापि योज्यते, ततश्च यावती तिरश्चा मनुष्याणां ॥२२६॥ च प्रत्येकमुत्कृष्टा भवस्थितिरुक्ता तावानेव सम्यग्दृष्टितिर्यङ्मनुष्याणां सम्बन्धिनः सम्बत्स्योत्कृष्टः स्थितिकालो भवतीत्यर्थः, इदमत्र हृदयं-तिरश्चां मनुष्याणां च प्रत्येकमुत्कृष्टा भवस्थितिः पल्योपमत्रयलक्षणा प्रागभिहिता, यदा च कर्मभूमिजमनुष्यः प्राग
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy