SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ प्यते, नरकगतिमाश्रित्य तन्मिथ्यात्वस्याप्यन्तर्मुहस्थितिकत्वादिति, यस्तु मिथ्या दृष्टिनारकः सम्यक्त्वं प्रतिपद्यान्तर्मुहुर्तात् पुनर- नरतिरश्चा जीवसमासे | पि मिथ्यात्वमुपगच्छति. तमाश्रित्य सम्यक्त्वस्यापि जघन्या अन्तर्मुहूर्त्तप्रमाणा स्थितिर्लभ्यत इति, 'समा य देवेसु ' ति | सम्यक्त्व हैमीवृत्ती भवनपत्यादिषु देवेषु पुनर्मिथ्यात्वसम्यक्त्वयोरुत्कृष्टस्थित्या सह भवस्थितिः समैव भवति, न तु देशानेति भावः, तथाहि-भवन मिथ्यात्वकालद्वारे पत्यादिषु नवमवेयकनिवासिपर्यन्तेषु देवेषत्पत्तेः प्रभृति मरणान्तं यावन्मिथ्यात्वयुक्ता देवाः सम्भवन्त्येव, अत एतेषां या यस्य श्योःस्थितिः देवस्यात्मीया उत्कृष्टा एकत्रिंशत्सागरोपमपर्यन्ता भवस्थितिः सा उत्कृष्टमिथ्यात्वस्थित्या सह समा भवतीति प्रतीतमेव, अनुत्त॥२२५॥ रविमानेषु तु मिथ्यादृष्टिः सर्वथैव न सम्भवतीति, येऽपि भवनपत्यादिष्वनुत्तरविमाननिवासान्तेषु देवेषूत्पत्तिसमयादारभ्य मरणकालं | यावत् सम्यक्त्वसहिताः सुराः प्राप्यन्ते, तेषामपि या यस्यात्मीया उत्कृष्टा त्रयस्त्रिंशत्सागरोपमावसाना भवस्थितिः सा उत्कृष्ट| सम्यक्त्वस्थित्या समा भवतीत्यपि विदितमेवेति, आह-ननु वैमानिकदेवानामुत्पत्तेः प्रभृति सम्यक्त्वसम्पन्नता युक्तव, पूर्वभवाद् | गृहीतसम्यक्त्वस्य तेषूत्पत्तेः, भवनपतिव्यन्तरज्योतिष्केषु तु सा कथं?, प्राग्भविकसम्यक्त्वान्वितस्य तेषूत्पत्तेरभावात् , 'सम्मदिट्ठी | जीवो विमाणवज्जं न बंधए आउ' मित्यादिवचनादिति, ताद्भविकसम्यक्त्वलाभापेक्षया तेष्वप्यसौ भविष्यतीति चेन्नैतदेवम्,अपर्या६ सावस्थायां सम्यक्त्वलाभासम्भवादत्रापि तत्कालस्वरूपेण देशेन भवस्थिते!नताप्रसंगात् , सत्यमुक्तं, किन्तु कार्मग्रान्थक| मतेनैव सम्यक्त्वसहितो भवनपत्यादिषु नोत्पद्यते, सैद्धान्तिकाभिप्रायेण तु विराधितश्रामण्यादिः कश्चित् सम्यक्त्वयुक्तोऽपि तेषु जायते, तदेव चेह विवक्षिमित्यूदोष इति गाथार्थः॥ २२६ ॥ तदेवं नरकगातदेवगत्योर्दिङ्मात्रप्रदर्शनार्थ मिथ्यात्वसम्यक्त्वगुण ४॥२२५॥ योदर्शितः कालः, साम्प्रतं तियङ्मनुष्यगत्योस्तमुपदर्शयत्राह S:RASRA-
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy