________________
गच्छन्त्येभिः प्राणिन इति कषायाः-क्रोधादयः, उपशान्ताः-उपशमं नीता विद्यमाना एव सट क्रमणोद्वर्तनादिकरणायोम्यत्वेन ब्यवस्थापिताः कषाया यैस्ते उपशान्तकषायाः,
सिद्धानामयो तत्राविरताद्यप्रमत्तान्तावस्थायां दर्शनसप्तकमुपशमितं, ततोऽनिवृत्तिवादरावस्थायां चारित्नम हस्य प्रथम नपुंसकवेदमुपशमयंति ततः स्त्रीवेदं ततोऽपि हास्यादिषट्कं ततः पुरुषवेदं PAK
। गिता गा. १. ततो युगपदप्रत्याख्यानावरणप्रत्याख्यानावरणौ क्रोधौ ततः सम्ज्वलनकधं ततः समकालमेव द्वितीयतृतीयमानौ ततः संज्वलनमानंततः समकमेव द्वितीयतृतीये माये ततः सज्वलनमायाँ ततश्चैकदेव द्वितीयतृतीयौ लोभौ ततोऽपि सूदमसंपरायावस्थायां सम्मलनलोभमप्युपशमय्य सर्वदेवापशान्त महत्व प्रतिपदन्त इत्येवमुपशान्तकषाया अमी प्रोच्यत इति ११ । ‘खीणमोह' त्ति क्षीणो मोहो येषां ते क्षीणमोहाः, सूक्ष्मसम्परायावस्थायां सजलन्लभमपि निःशेष परित्या सर्वथा मोहनीर वर्माभाव प्रतिपन्ना इत्यर्थः १२ । 'सजोगिकेवलिजिण' ति योगो वीर्य शक्तिरुत्साहः पराक्रम इति चानान्तरं, स च मनोवाकार लक्षणवरभेदतरितत्रः सम्झा लझते मनोयोगो वाग्योग: काययोगश्चेति, स चार्य विविधोऽपि योगो भगवतः प्रस्तुतकेवलिनः संभवति, तथाहि-मनोयोगस्तावन्मनःपर्यायज्ञान्यादिभिरनुत्तरसुरादिभिर्वा जीवादितत्त्व किचिन्मन्सा पृष्स्य मनसैव देशनायां संभवति, वाग्योगस्तु सामान्येन देशनादौ, काययोगस्तु चक्रमणोन्मेषादौ, सह योगेन वर्तन्त इति सर्वधनादेराकृतिगण देन मत्वर्थयिन्धिानात्स्योगिनः सह यथोक्तेन योगेन वर्तन्त इति पाठान्तरं वा, केवल-सम्पूर्णज्ञ यग्राहित्वेन सम्पूर्ण ज्ञानमेषामिति केवलिनः, सयोगिनश्च केवलिनवेति सयोगिकेवलिनः ते च ते रागादिदोषजेतृत्वाजिनाचेति सयोगिकेवलिजिनाः १३ । 'अजोगी यत्ति न विद्यते यथे तो योगो येषां तेऽयोगिनस्त एव केवलिनः अयोगिकेवलिनः शैलेश्यवस्थायां सर्वथा स्मुच्छिन्नमनोवाक्कायव्यापारा इत्यर्थः, एते चतुर्दश जीवसमासाः-समग्रजीवराशिसाहबदाः ऋण गत्यादिमा हास्थानेषु इह प्रकरणे 'अनुगन्तव्याः' विचारणीया इति गाथाद्वयार्थः ॥ ६॥ पाह-ननु जीवसमासाः समग्रजीवराशिसाहबभेदा इहामिप्रताः, न च संसारे मिथ्यादृष्ट्यादीनयोगिपर्यन्तान जन्तून् विहाय न संभवन्त्यवान्ये जीवा अतो युक्त एतैश्चतुर्दशभिभेदैः सांसारिकजीवसङ्ग्रहः, मुक्तानां तु सङ्ग्रहो न प्राप्नोति स कथं विज्ञ यः ? इत्याशडक्यायोगिकेवलिनां वैविध्यमुपदर्शयन्नाह- .
दुविहा होति अजोगी सभवा अभवा निरुद्धजोगी य। इह सभवा अभवा उण सिद्धा जे सव्वभवमुक्का ॥१०॥