SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ॥ ५ ॥ 'काऊ'त्ति रत्नप्रभानारकाणामेका कापोत्येव लेश्या भवतीत्यर्थः 'काऊत्ति शर्करप्रभानारकाणामपि सैवेत्यथ :, परं क्लिष्टतरेति द्रष्टव्यं, 'काउनील'त्ति वैमानिकानां वालुकाप्रभायां कापोती नीला च लेश्या भवति, केषुचिदुपरितनेषु तत्प्रस्तटेषु कापोतलेश्या केचित्त्वधस्तनेषु नीललेश्येति भावः, 'नीला यत्ति चतुर्थ्या पटक- ल्शेवाः गा. प्रभापृथिव्यां नीललेश्यैव भवतीत्यर्थः, 'नीलकिण्हा यत्ति मनापि पञ्चमायां धूमप्रभापृथिव्यां केषुचिदुपरितनप्रस्तटेषु नीललेश्या शेषेवधस्तनप्रस्तटेषु कृष्ण-17 लेश्या भवतीत्यर्थः, 'किण्हा यति षष्कृथिव्यामेकैव कृष्णलेश्या भवति, 'परमकिण्हा यत्ति सप्तमवृथिव्यां परमकृष्णलेश्या भवति, सैव कृष्णालेश्या तस्यां क्लिष्टतरा | प्राप्यत इत्यर्थः, उक्तक्रमेण रत्नप्रभादिनारकाणामेता लेश्या भवन्तीति गाथार्थः ॥ ७२ ॥ अथ वैमानिकानां लेश्यानिरूपणार्थमाह . तेऊ तेऊ तह तेऊ पम्ह पम्हा य पम्हसुक्का य । सुक्का य परमसुका सकादिविमाणवासीणं ॥७३॥ शकः-सौधर्माधिपतिरिन्द्रस्तदुपलक्षितचेह सौधर्मदेवलोक एवं गृह्यते, ततश्च सौधर्मादिदेवलोकवर्तिनां विमानवासिनां देवानां तेजस्यादिका लेश्याः क्रमेगा विशे यास्तद्यथा-सौधर्म तावदेवैव तैजसी लेश्या भवति, ईशानेऽपि सैव, केवलं किञ्चिद्विशुद्धतराऽसौ द्रष्टव्या, 'तह तेउपम्ह'त्ति सनत्कुमारे केषाञ्चदल्पतरसमूद्धीनां स्वल्पतरदेवानां तैजसी शेषदेवानां तु पद्यलेश्येत्यथ: 'पम्हा यत्ति माहेन्द्रदेवलोके पालेश्यैव केवलेति भावः 'पम्हसुक्का य' ब्रह्मलोकेऽपि बहूनां देवानां । पनलेश्यैव विशुद्धतरा प्राप्यते, केषाञ्चिदतिमहर्द्धिकानां स्वल्पदेवानां तु शुक्लेश्याऽपि लभ्यत इत्यर्थः 'सुक्का यति लान्तकादिष्वच्युतपर्यन्तेषु देवलोकेषु नवसु पच वेयकेष्वेकेव शुक्लेश्या प्राप्यते, केवलं लान्तकान्महाशुक्र सौ विशुद्धतरा द्रष्टव्या, ततोऽपि सहस्रारे विशुद्धतमेत्येवं यथोत्तरं विशुद्धा सौ मन्तव्या यावन्नवम वे यकम्, अनुत्तरविमानेषु पुनः 'परमसुक्का' परमशुकलेश्या अतिविशुद्धशुक्लेश्या भवतीत्यर्थः, तदेवं व्याख्याताऽसौ गाथा, परं-"किण्हा नीला काऊ तेऊलेसा य भवणवंतरिया । जोइससोहम्मीसाण तेउल्लेस्सा मुणेयब्वा ॥ १ ॥ कप्पे सणकुमारे माहिदे चेव बंभलोगे य। एएसु पम्हलेसा तेण परं सुकलेसा य ॥ २॥" | इत्यादि, प्रज्ञापनादिषु सनत्कुमारे पद्मलेश्यैव केवला निर्दिष्टा, ब्रह्मलोकेऽपि च सैव केवला प्रोक्ता, प्रस्तुतगाथायां तु सनत्कुमारे कियतामपि देवानां तेजस्यप्य వారం నుంచే అందం ఆకు కంకంచు
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy