________________
मा
गा. ७२
₹ाट
तथा ज्योतिषिकाः केवलतेजसीलेश्यासमन्विता भवन्तीत्ययमप्युपस्कारः, असङ्ख्येयवर्षायुषो युगलधर्मानुवर्तिनो नरास्तिर्यञ्चश्च कृष्णानीलाकापोतीतैजसीलक्षण- ७०.१' लेश्याचतुष्टययुक्ता भवन्तीत्यत्राप्यध्याहारः, शेषैकेन्द्रियास्तेजोवायुलक्षणा द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियलक्षणा विकलेन्द्रियाश्च कृष्णानीलाकापोतीलक्षणलेश्यालय-नारकेषु लेश्या: युक्ता भवन्ति, पाह-ननु गाधापूर्वार्धे त्रिषु स्थानेषु लेश्याचतुष्ट्यादिकोऽध्याहारः कस्माल्लभ्यते ? यावतेदमेव गाथापर्यन्तोक्तकणदिलेश्यालयमादित एवारभ्य सर्वेषामेव पृथिवीकायिकादीनामविशेषतः कथं न !, उच्यते, नैतदेवं, पृथिव्यव वनस्पतिभ्यः शेषै केन्द्रियाणामुत्तरार्धे भेदेनोपादानात्, यदि हि सर्वेषामिदमेव कृष्णादिलेश्यानयमभिप्रेत स्यात्तदै केन्द्रियान् समुदितानेव निद्दि शेत, किं पृथग्नि शेन !, तस्मादत एव भेदनिर्देशात्पूर्वार्द्धऽध्याहारो गम्यते, स च प्रज्ञापनादिग्रन्थसंबादेन यथा निर्दिष्ट एव घटामियर्ति, न हि शास्त्र शास्त्रान्तरविसंवादेन व्याख्यायमानं प्रमाणातामध्यारोहतीत्यलमतिचर्चितेन, पाह-नवमी गाथोत्तरार्द्धन निर्दिष्टास्तेजोवायुप्रभृतयो जीवा द्रव्यलेश्ययैव निलेश्या भवन्तीत्युत भावलेश्ययापि ? इत्याशङ क्याहे-भावलेसाए ति अपिशब्दस्येह गम्यमानत्वान्न केवलं द्रव्यलेश्यया निलेश्याः अपितु भावलेश्ययाप्येते यथोक्तत्रिलेश्या एव भवन्ति, न पुनर्वक्ष्यमाणान्यायेन देवादय इव भावपरावृत्या षड्लेश्या अपि भवन्तीति भावः, पृथिव्यववनस्पतयोऽपि द्रव्यलेश्यया यथोक्तकृष्णाद्यशुभलेश्यालययुक्ता एव मन्तव्याः, केवलमपर्याप्तावस्थायां पूर्वोक्तयुक्तथा तेजस्यपि चतुर्थी द्रव्यलेश्याऽमीषां द्रष्टव्या, भवनपतिव्यन्तराणां पुनः पूर्वनिर्दिष्टाश्चतस्त्रो द्रव्यलेश्या एव द्रष्टव्याः, ज्योतिषिकाणामपि तैजसी द्रव्यलेश्यैवावगव्या, भावपरावृत्या पुनर्भवनपत्यादीनां षडपि लेश्या वक्ष्यन्त इति भावः, असङ त्येयवर्षायुषस्तु नरतियञ्चो द्रव्यलेश्यया भावलेश्यया च पूर्वोक्तचतुलेश्या एव मन्तव्याः, अपरं चास्यां गाथायामुपलक्षणव्याख्यानात्सङ ख्येयवर्षायुषां गर्भजनरतिरश्चां द्रव्यतो भावतश्च षडपि लेश्या भवन्तीति द्रष्टव्यं, सम्मूच्र्छजानां नु नतिरश्चां कृष्णादिकास्तिनोऽशुभलेश्या इति मन्तव्यमिति गाशार्थः ।। ७१ ॥ अथ नारकाणां सप्तस्वपि नरकथिवीषु क्रमेण लेश्याः । प्रतिपादयितुमाह-'काऊ' इत्यादि,
काऊ काऊ तह काउनील नीला य नीलकिण्हा य । किण्हा य परमकिण्हा लेसा रयणप्पभाईणं ।। ७२ ॥
-00840
8
-
S