SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ६६ ॥ | भिहिता ब्रह्मलोकेऽपि केषाश्चिदमराणां शुकलेश्याऽपि प्रतिपादिता, यच्चान तत्त्वं तत्केवलिनो बहुभ्रता वा विदन्तीति, अन्ये पुनरेतां गाथामन्यथाऽपि व्याख्यानयंति, नारकदेवानां परं तद्व्याख्यान प्रज्ञापनादिभिर्दू रविसंवादोत्युपेक्षितमिति गाथार्थः ॥ ३ ॥ इह भवनपत्यादीनां वैमानिकान्तानां देवानां नारकाणां च पर्व याः कृष्णदिका लेश्याः । दृव्यलेश्यावM केषाञ्चित्काश्चिदेव प्रतिनियताः प्रोक्तास्ता द्रव्यलेश्या एव द्रष्टव्याः, भावलेश्या तु प्रत्येकं सर्वेषां षडपि भवन्तीत्येतदिदानों दर्शयितुमाह - 'देवाणे'त्यादि, स्थितिः गा. देवाण नारयाण य दबल्लेसा हवंति एयाउ । भावपरित्तीए उण नेरइयसुराण छल्लेसा ॥ ७४ ॥ 'देवानां नारकाणां च ' एयाउ'ति याः पूर्व यथास्वं लेश्याः प्रोक्तास्ता एता द्रव्यलेश्या एव ज्ञातव्या भवन्तीत्यर्थः, भावल्य-लेण्याद्रव्योपष्टम्भितस्य चित्ताध्यवसायस्य पुनः परावृत्तौ-परावर्तने नारकसुराणां सर्वेषामपि प्रत्येकं षडपि लेश्या भवन्तीति ज्ञातव्यम्, इदमन हृदय-लेश्याशब्दः शुभाशुभे परिणामविशेष व्याख्यातः, तस्य च परिणामविशेषस्य जनकानि सकलकर्मनिस्यन्दभूतानि द्रव्याणि जन्तूनां सदा सन्निहितानि सन्तीत्यपि पूर्वमेव सूचितं, तत्र कृष्णालेश्यापरिणामस्योत्पादकानि द्रव्याणि वर्णतोऽब्जनपुञ्जादिसदृशकृष्णावर्णानि गन्धतो मृतगवादिशरीरगन्धादप्यनन्तगुणाशुभगन्धानि रसतः कटुक्तुम्बकनिम्बरोहिगीरसादप्यनन्तगुणाकटुकरसानि स्पर्शतः करपलस्पर्शादप्यनन्तगुणाकक शस्पर्शानि भवन्ति, नीललेश्यापरिणामजनकानि तु वर्णतश्चासपिच्छवैडूर्यमणिसमानवर्णानि गन्धतः कृष्णालेश्याव्यवदेव नवरं तस्मात्किञ्चिदसौ शुभतरों मन्तव्यः, रसतखिकटुकहस्तिपिष्पलीरसादप्यनन्तगुणतिक्तरसानि :स्पर्शतो गोजिह्वास्पर्शादप्यनन्तगुणकर्क शस्पर्शानि भवन्ति, कापातलेश्यापरिणामनिर्तिकानि तु वर्णतस्तैलकराटककोकिलशरीरपारापतग्रीवादितुल्यवर्णानि गन्धतो नीललेश्याद्रव्यवदेव केवलं तस्मादयं मनाग्विशुद्धतरो वन्तव्यः, रसतस्तरुणाम्रफलतुयरकपित्थरसादप्यनन्तगुणाशु भरसानि स्पर्शतः सागवृक्षपलस्पर्शादप्यनन्तगुणकर्कशस्पर्शानि भवन्ति, तैजसलेश्यापरिणामसम्पादकानि तु वर्णतो हि गुलप्रवालदिनकरशुक्मुखदीपशिखासदृशवर्णानि गन्ध2 तस्तु सुरभिकुसुममृद्यमानगन्धद्रव्यतुल्यसुरभिगन्धान्वितानि रसतः परिपक्वाम्रफलसुपचकपित्थरसादप्यनन्तगुणशुभरसानि स्पर्शतस्तु वूरनयनीतशिरीषकुसुमस्पर्शादप्यनन्तगुणको मलस्पर्शानि भवन्ति, पद्मलेश्यानिर्वतकानि तु वर्णतवर्णितहरिद्रासणकुसुमसदृशवर्णानि गन्धतस्तैजसलेश्यावदेव नवरं शुभतरोऽत्र वक्तव्यः रसतः सुसंस्कृतद्राक्षासरकादिभ्योऽप्यन
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy