________________
नरकेषत्पादः मनुष्येषुच
| पाटकाः, तवैकस्मिन् पाटके जघन्यतः समयनोत्कृष्टतस्तु चतुर्विशतिमुहूरतिक्रान्तैः कापि योषिदवश्यमेव पुत्र प्रसूते, द्वितीयहैमीवृत्ती. पाटके तु सप्ताभदिवसैः तृतीयपाटके तु पक्षण एवं यावत् सप्तमे पाटके जघन्यतः समयेनोत्कृष्टतस्तु षड्भिर्मासैरतिक्रान्तैः कापि अंतरद्वार ट्रयोषित्रियमेन तनयं प्रसूते, एवं च सति यद्येकस्मिन् पाटके उत्कृष्टा स्थितिर्लगति तदाऽन्यस्मिन् जघन्यस्थितिक्रमेऽप्युत्पद्यते
| पुनरन्यस्मिस्तु मध्यमायां स्थितो जायते तनय इत्येवं तावद्यावत् समस्तपाटकापेक्षया जघन्यतः समयेनोत्कृष्टतस्तु द्वादशभिर्मुहू॥२६॥
भरवश्यमेव काचिद्योषित् प्रसूते बालकम्, एवमिहापि भावनीयम्, न च विशेषेष्वविद्यमान समुदाये न भवति, तंत्वादौ प्रत्येकमदृष्टस्याMपि पटादेस्तत्समुदाये दर्शनादित्यत्र बहु वक्तव्यं तत्तु नोच्यते, ग्रन्थान्तरगम्यत्वात्तस्येति, तिर्यमनुष्यगतिद्वयमाधिकृत्याह
'चउवीस मुहुत्त सण्णियरे' ति सामान्येन तियर्गतौ शेषगतिकानामुत्पद्यमानानां जीवानामुत्पादस्य जघन्यतः समय उत्कृष्ट| तस्तु द्वादशमुहूर्तप्रमाणमन्तरनवगन्तव्यम् , एवं मनुष्यगतावपि, उक्तञ्च-" तिरियगई णं भंते ! केवइयं कालं विरहिया उववाए| णं पण्णत्ता, गोयमा जहण्णेणं एक समयं उकोसेणं बारस मुहुत्ता, एवं मणुयगईवि" ति, विशेषचिन्तायां तु तिर्यग्गतौ संज्ञिनो
गर्भजा इतरे चासंज्ञिनः सम्मूर्च्छजास्तावत् पंचेन्द्रिया भवन्ति, मनुष्यगतावपि संन्जिनोः गर्भजा इतरे च-सज्ञिनः-असम्मूछेजा | मनुष्या भवन्ति, तत्र गर्भजपंचेन्द्रियतिर्यक्षु गर्भजमनुष्येषु चान्यत आगत्योत्पद्यमानानां जन्तूनामुत्पादस्य जघन्यतः समय उत्कृष्टतस्तु द्वादश मुहूर्ताः प्रत्येकमन्तरमवसेयम्, सम्मूछेजपंचेन्द्रियतिर्यक्षु जघन्यतः समय उत्कृष्टतोऽन्तर्मुहूर्तमन्तरम्, सम्मूछेजमनुप्येषु त्वन्तरं जघन्यतः समय उत्कृष्टतस्तु चतुर्विशतिर्मुहर्ताः, एतदेव च सूत्रे साक्षादुक्तम् , शेषं तु सूचितत्वादस्माभिरेव दर्शितमवगन्तव्यम् , यत्र च यावानुत्पादस्यैष विरहकाल उक्तस्तत्रोदनाया अपि तावानेव विरहकालो बोद्धव्यः, सिद्धान्ते तथैव प्रति
॥२६॥