SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ न्तरं जावसमासापादितत्वात् , केवलं विवाक्षितजीवेभ्य उदृत्य निर्गत्यान्यत्र गमनलक्षणा उद्वर्तना द्रष्टव्यति गाथार्थः ॥ २५० ॥ अथ सामान्येनै- प्रस्थावरत्रसहमावृत्ताव सादिजीवानां प्रथमप्रतिज्ञातलक्षणमन्तरं प्रतिपादयन्नाह बादरखअंतरद्वारं 8 क्ष्माणामथावरकालो तसकाइयाण एगिदियाण तसकालो। वायरसुहमे हरिएअरे य कमसो पउंजेजा ॥२५॥ ॥२६२॥ चीयते-प्रतिक्षणमुत्पद्यमान वैः पुष्टि नीयत इति कायः-संघातः साना कायः त्रसकायस्तेन चरन्तीति त्रसकायिका जीवास्तेषां |सकायं परित्यज्यान्यत्रोत्पन्नानां पुनरपि त्रसकायोत्पत्तौ जघन्यतोऽन्तर्मुहूर्त्तमुत्कृष्टतस्तु स्थावराणाम्-एकेंद्रियाणां जीवानां & सम्बन्धी कालोऽन्तरं भवति, स चात्रैव पूर्व कालद्वारे एकेन्द्रियकालाभिधानप्रस्तावेऽभिहित आवलिकाऽसंख्येयभागवर्निसमय| राशिप्रमाणपुद्गलपरावर्तरूपो मन्तव्यः, 'एगिंदियाण तसकालो 'त्ति पृथिव्यायेकेन्द्रियाणां जीवानां तद्भावं परिहत्यान्यत्रोत्प| नानां पुनरप्येकेन्द्रियत्वप्राप्तौ जघन्यतोऽन्तर्मुहूर्त उत्कृष्टतस्तु त्रसकालोऽन्तरं भवति, स चेहैव ग्रन्थे पूर्व कालद्वारे त्रसजीवकाला| भिधानप्रक्रमे निर्दिष्टः सातिरेकसागरोपमसहस्रद्वयलक्षणोऽवगन्तव्यः, तदेवं दिङ्मात्रं प्रदर्श्य शेषाणां बादरादीनामन्तरकालमति| दिशनाह- 'वायरसुहुमोत्ति यथा त्रसानां स्थावरकालः स्थावराणां तु त्रसकाल उक्तप्रकारेणोत्कृष्टमन्तरं, एवं बादराणां सूक्ष्मकालः सूक्ष्माणां तु बादरकाल उत्कृष्टमन्तरमित्याद्यपि क्रमेण प्रत्येकं योजयेत् बुद्धिमानितीह तावत् समुदायार्थः, इदमुक्तं भवति-बादरनामकर्मोदयवर्तिनां पृथिव्यादिजीवानां बादरेभ्य उद्धृत्यान्यत्रोत्पन्नानां पुनरपि बादरेवृत्पत्तौ जघन्यतोऽन्तर्मुहर्तमुत्कृष्ट-12 तस्तु सूक्ष्मनामकर्मोदयवर्तिनः सूक्ष्मा ये जीवास्तत्सम्बन्धी कालोऽन्तरं भवति, स चात्रैव पूर्व कालद्वारे सूक्ष्मजीवकालाभिधान ॥२६२॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy