SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ हैमीवृत्ती विकलोन वय पंचेन्द्रि कालद्वारे ॥२१३॥ कायस्थिी केचिरं होइ?, एवं चेव वत्तव्यं " ति, इति गाथार्थः ।। २१५॥ अथ विशेषचिन्ताप्रक्रमादेव बादरादीनां पर्याप्ताना कायस्थितिमाह वायरपज्जत्ताणं वियलसपज्जत्त इंदियाणं च । उसोसा कायठिई वाससहस्सा उ संखेज्जा ॥ २१६ ॥ 'वायरपज्जत्ताणं' ति बादरपर्याप्तानामुत्कृष्टा कायस्थितिः संख्येयानि वर्षसहस्राणीति, इह चैवं मुकुलितभणनेजप सिद्धान्तसिन्धुसमीक्षितविशेषतो व्याख्याध्वगन्तव्या, सा चेयम्-यदा सामान्येन बादरपयाप्तजन्तो दरपर्याप्तेष्वेव पुनः पुनरुत्पद्यमानस्य तस्य तद्भावमपरित्यजतः कायस्थितिर्विवक्ष्यते तदोत्कर्षतः सातिरेकसागरोपमशतपृथक्त्वमसौ वेदितव्या, यत उक्तम्| "बादरपज्जत्तए णं भंते ! बादरपज्जत्तएत्ति कालओ केच्चिरं होइ ?, गोयमा जहण्णेणं अंतोमुहुत्तं उक्कोसेणं सागरोवमसयपुडुत्तं साइरेगं" ति, अथ विशेषेण बादरपर्याप्तानां कायस्थितिश्चिन्त्यते तदा बादरपर्याप्तपृथ्वीकायिकस्य तद्भावमपरित्यजतः संख्ये| यानि वर्षसहस्राण्यसौ मन्तव्या, एवमप्कायिकवायुकायिकप्रत्येकशरीरवनस्पतिकायिकानामपि बादरपर्याप्तानां प्रत्येकं संख्ये| यानि वर्षसहस्राणि कायस्थितिर्वक्तव्या, तामेव च विशेषचिन्तामुररीकृत्य सूत्रे संख्येयवर्षसहस्रस्थितिप्रक्रमे बादरपर्याप्ताभिधानमिति मन्तव्यम्, बादरपर्याप्ततेजःकायिकस्य तु विशेषतः कायस्थितौ चिन्त्यमानायां संख्येयान्येवाहोरात्राणि सा वक्तव्या, यत उक्तम्-" वायरतेउकाइयपज्जत्तए णं भंते ! बायरतेउकाइयपज्जत्तएत्ति कालओ केचिरं होइ १, गोयमा ! जहण्णेणं अंतोमुहुत्तं | उक्कोसेणं संखेज्जाइं राईदियाई" बादरपर्याप्त निगोदस्तु तद्भावमपरिहरन् जघन्यत उत्कृष्टतश्चान्तर्मुहर्तमेव तिष्ठति, 'वियल' त्ति | विकलानि-असम्पूर्णानि इन्द्रियाणि येषां ते विकलेन्द्रिया-द्वित्रिचतुरिन्द्रियलक्षणास्तेषां प्रत्येकमागमानुसारेण कायस्थितिरभ्यूह्य RASIKASI-505
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy