SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ या०८४ PPR जीवल्मीवसंहा- पुषदेवदत्तवात्तादिनाSSकारविशेषेच परिचिन्त्यमाने शानमभिधीयते मतो दर्शनोपयोगेऽपि सामान्योर्वाकारः समस्त्येवेति कयानाकारता तब !, उच्यते सत्य, किन्तु ससम्युदरे गांधिष्ठिते विशिष्टोदरख्याभावादनुदरा कन्या सयपि च रूपादिके स्वल्पधने विशिष्टप्रचुरतरघनस्यासत्वादधनो देवदच इत्यादि यथा लोके व्यपदिश्यते एवमत्रापि दर्शनोपयोगस्य सत्यपि सामान्ये वस्त्वाकारे ज्ञानग्राह्यविशिष्टा कारस्याभागाइनाकारतेह प्रोच्यत इलदोषः, प्राः पञ्च हानानि नोणि चाझानानि, एतत्सर्वं | साकारोपयोग इत्यष्टप्रकारोऽसौ, चक्षुर्दर्शनानार्दीनि तु चत्वारि दर्शनान्यनाकारोपयोग इत्येवं चतुर्दा सिद्ध इति स्थितं, 'सब्वे तल्लक्खया जीव'त्ति ते अनन्तरोका | द्वादशाप्युपोमा लक्षणं-जीवत्वपरिज्ञानोपायो येषां सामान्येन सर्व जीवानां ते तन्तक्षशः सर्वेऽपि जोवाः, सामान्येन च जीवानां द्वादशाप्युपयोगा एते खत्रयत्वेनोच्यन्ते, विशेषजिज्ञासाओं त्वेकद्वितीन्द्रियाणां मत्यज्ञानश्रुताज्ञानाचतुर्दर्शनकास्त्रय एवोपयोगलक्षणत्वेनावगन्तव्याः, चतुरिन्द्रमासनिपन्चेन्द्रियाणां तु वय एत एव तुर्थस्तु चचुर्दर्शनोपयोगो लभ्यते, सन्निपञ्चेन्द्रियाणां तु मनुन्यादीना नानाजीवानाश्रिय द्वादशाप्यते उपयोगाः प्राप्यन्ते, एककस्य तु सन्निपञ्चेन्द्रियस्य मन पावत उपयोगा लभ्यते तावन्तः स्वधिया भावनीयाः, तदेवमुक्तस्वरूपैदशभिरूपयोगैरजीवेभ्यो व्यावृत्ता जीवा लक्ष्यन्त इति तल्लक्षचा जीवा उच्यन्ते, न त्व THS जीवाः तेषु यथोकोपयोगाभावादिति भावः, यच्चान्यत्रोक' 'उपयोगलक्षाणो जीव' (तत्वा० अ० १ सू० उपयोगो लक्षणं) इति तज्जीवत्वसामान्यमुपयोगसामान्य चाश्रित्येति भावनीय, जीवत्वावस्योपयोगमात्रेण सह कदाचिदपि व्यभिचाराभावादुपयोगो जीवस्य लक्षणमिति भाव इति गाथार्थः ।। ५३ ॥ भव. प्रस्तुतोपसंTE हाराचे प्रासङ्गिकस्य तु विवक्षितस्य प्रस्तावनारचना चाह-- एवं जीवसमासा बहुभेया वन्निया समासणं। एव मह भावरहिया अजीवव्वा उ विनेया ॥ ४॥ "एवं" पूर्वोकप्रकारेण 'जीवसमासाः' समस्तजीवराशिजवाहक। जीवाशेपाः 'वर्षिताः' भविता, कथम्भताः इत्याह-मिथ्यावृष्टिसास्वादनादिप्रकारेय HAI प्रसङ्गोची केन्द्रियद्वीन्द्रियादिप्रकारेण वा गत्यादिमार्गयाद्वारभेदेन वा बहवो भेदा वेषां ते बहुभेदाः, यवोतर्वहुभिभ देः प्रतिपादिता इत्यर्थः, 'समासेन' सल्क्षेपेय, तद्विस्तरस्य
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy