________________
सकारतरमेदाः
मप्यनाहारकत्व, समुद्घातृतीयपतुर्थफचमसम्यञ्जस्योक्केिवलिनोऽभ्यता संभवति, विपहनतेरस्याभावादिति, ये चैतें सम्यग्मियादृष्टिदेशविरल्यादिसमुद्धातसमयलयवर्जस्या| गिकेवलिपर्यन्ता जीवा विगृहगतेरन्यन मिथ्यादृष्टिसास्वादनाविरताः ते चोक युक्तिवादनाहारकेभ्यो व्याक्तास्ते आहारकेषु वर्तन्त इति सामथ्यचिवोकं भवति, तदेवमुक्तमा| हारबद्धारं, तद्भपने च चिन्तिता गत्यादिष्वाहारकपर्यन्तेषु द्वारेषु चतुई शगुणस्थानलक्षया जोक्समासाः, तचिन्तने चावसितं 'संतपयपस्वल्या' दव्वपमाशं चेत्यादिगाथोपन्यस्तं प्रथम सत्पदप्ररूपणाद्वारम् , अथ द्वितीयं द्रव्यप्रमाणद्वारं प्रस्तुतमपि ताक्नोच्यते, यतोऽतान्तरे आह कश्चित् -ननु चिन्तिता भवद्भिर्गत्यादिद्वारेषु गुरुस्थानलक्षया जीवसमासाः परं येन केनचित्सर्वसाधारणलक्षसेनाजीवेभ्यो ब्यावृत्ता जीवा भण्यन्ते तदेव ताक्दद्यापीह न किञ्चिदमिहितं, 'ततस्तदपरिक्षाने जीवा एवाजीवविलक्षवाः कथं शोतव्याः इत्याशक्य सर्वजीवानां साधारणमुपयोगरूपं लक्षणमाह
नाणं पंचविहंपिय अण्णाणतिगं च सव्व सागारं । चउद'सणमणनारं सव्वे तपासणा जीवा ॥ ३ ॥
इहापयोजनमुपयोगः अर्थोपलम्भः, अश्वोपयुज्यते-अर्थग्रहणपरिणामेन परिणमति जीवोऽनेनास्मादस्मिन् वेत्युपयोगः, अविशेषितः सामान्येन बोध इत्यर्थः, | यस च विशेषजिज्ञासायां द्विधा भवति-साकारोऽनाकारश्च, तन सहप्रास्वार्थसम्बन्धिनाSSकारेण वति इति साकारः, न विद्यते ग्राह्यार्थसम्बन्धी प्राकारो यत्नासौ · अना| कारः, तत्र साकारोपयोगो ऽष्टधा, कथमित्याह-'नाण पचविहमित्यादि, ज्ञायते विशेषांकारेण वस्तु परिच्छ्यतेऽनेनेति ज्ञानम्-माभिनिवोधिकश्रुतावधिनःपर्यायकेवलमानलक्षणम्, एतत्पञ्चप्रकारमपि तथा मत्यज्ञानश्रुतासानविभागलक्षणमज्ञाननिकं च सव्व सागार"ति सर्वमेतत्साकार, साकारोफ्योग इयर्थ, अनाकारोपयोगस्तु | चतुओं, कथमित्याह 'चउदंसण'मिति चचुषा दर्शन-वस्तुनः सामान्याकारेण पर्यालोचनं चक्षुर्दर्शनम्, प्रचक्षुषा-चतुर्वन्द्रियचतुष्टयन मनसा च दर्शनं अर्थस्य
सामान्याकारेव ग्रहणमचक्षुर्दर्शनम्, अवधिना अवधिरेव वा दर्शनमवधिदर्शन, केवलं असहायं चक्षु शनायसहचरित' दर्शनं केवलदर्शनम्, एतदर्शनचतुष्टयम् 'अबगारंति || वियते प्राकारो यस तदनाकारम् , अनाकारोफ्योग इति तात्पर्मम्, आह- मानुषं मानुषमित्यादि सामान्याकारेय गृत्वमाणे वस्तुनि दर्शनमियते, तस्मिन्नेव स्त्री