SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ॥ १ ॥ माहारा दिमेदाः . सिद्धाश्च पुनः सवयेनानाहारकाः, आहारगृहककारबौदारिकादिशरोरच दनीयकम्माइस्तेष्वभावादिति, उसशेषाः पुनः सर्वेऽपि जीवा आहारका व बोजाहारलोमाहार प्रोपाहरान्यतराहारग्रहस्कारक्सद्भावेन यथासम्भवमाहारयन्त्येवेतिकृत्वा, तन्नौजसा तैजसशरीरेण स्क्हचारिकामस्मरीरान्वितेन्महारः सकारवालापादोजाहारः, अथवा ओजः स्वजन्मस्थानोचितशुअनुविद्धशोशितादिपुगलसंघातस्तस्याहार आजाहारः, अयं चापर्याप्तावस्थामामेवान्तर्मुहर्त सर्वजन्तूनां द्रष्टव्यः, तथा लामभिः लोमरन्ध्र शिशिरप्राट्कालादिभाविनां शीतजलादिपुद्गलानामाहरणं-ग्रहवं लोमाहारः, अयं च पर्याप्त्युत्तरकालमाभक्क्षयात्समस्तजीवानामवसेयः, तथा प्रक्षेपणं मुखे प्रवेशनं प्रक्षेप- | स्तेनौदनादेराहारः प्रक्षेपाहारः, अथवा प्रक्षिप्यत इति प्रक्षेप-प्रोदनकवलादिस्तस्याहारः प्रक्षेपाहारः, अयं च विकलेन्द्रियपञ्चेन्द्रियतिर्यक् मनुष्याणामेव द्रष्टव्यः, तेषामपि कादाचित्को न त्वविरहितः, उतञ्च- "प्रोयाहारा जीवा सव्वे पज्जत्तया मुखेयवा। पजत्तया य लामे पक्लेवे हॉति भावा ॥ १॥ एगिदियदेवाचं नेरजयायं च नत्य पक्खेवो । सेसाचं जीवाणं संसारत्थाण पक्लेवो ॥ ३ ॥” इत्यादि, आह-ननु मनश्चिन्तितोफ्नतस्वरूपश्चतुर्थोऽप्याहारो भवनपत्यादीनां संभवति स कस्मादिह नाछः, सत्य', किन्तु करादिनाऽप्रक्षिप्ता एवागन्तुकाः पुरला मताहारतया परिणमन्ति लोमाहारेऽप्ययमेवमेवेत्येतावत्साम्यालोभाहारेऽन्त वितत्वात्पृथगसावागमेऽपि नोकः इत्य| दोक,तस्माद्विप्रहगल्यापनादिभ्यः शेषाः सव्वेऽपि जीवा यथोत्तस्वरूपं त्रिविधमाहारं यथासम्भवमाहारयन्त्येवेल्याहारका एवेति गाथार्थः ॥ ८२ ॥ तदेवमाहारका अनाहा| रकाश्च जीवाः स्वरूपतो निद्दिष्टा, अथ गुणस्थानलक्षशा जीवसमासास्तेषु चिन्तनीयाः, ते च सुगमत्वादिकारणतः कुतश्चित्स्वकृता न चिन्तिता इति मुग्धमतिविनेयाचप्रहार्थ वयमेव चिन्तयामः, तनानाहारकेषु मिथ्यादृष्टिसास्वादनाविरतसम्यग्दृष्टयोऽयोगिकेवलिनः समुद्वाते तृतोयसुर्वपञ्चमसमप्रवर्तिनः सयोगिकवलिनश्च नन्त, न शेषाः | तथाहि-अयोगिकेवलिनं तृतीयचतुर्थपञ्चमसमयवत्तिसयोगिकेवलिनं च व्हिायान्वे संसारिया जीवाः सर्वेऽपि विग्रहगतादेवानाहारकाः संभवन्ति नान्यन्न, सा च पूर्वस्वात्कालं, इत्वा भवान्तरपस्थितानामेव भवति, सम्यग्मिध्यादृष्टिश्च तावत्कालमेव न करोति 'न सम्ममिन्को कुछ काल' मिति वचनादतोऽस्य कुतो विप्रहगतिसमवः?, तदसंभवे च कथमनाहारकत्वमिति, देशविरतादिनीयमोहान्तममानवत्तिमो जीना विमापतौ न संभस्त्व , भवान्तराखे देशविरल्याच चितपरिवामस्येवागमे निषिद्धत्वादिति त एषा
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy