SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ॥ ८ ॥ हा कामा श नुसारेण सुधियाऽन्यथाऽपि भावनोयाः, उपलक्षणमातत्त्वादस्य, एवं पूर्वमुत्तरत्रापि च, इहापि पूर्वोक युक्तिवशादायमययेऽनाहारकस्तृतीयसमवे स्वाहारक इति निश्चयनयवादिनो मन्यन्ते, व्यवहारनयवादिनस्तु प्रागुक्त युक्तविकस्मिन्नेव मध्यमे विग्रहसमयेऽनाहारको न तु प्रथमचरमसमययोरिति प्रतिपद्यन्ते, तदेवं सर्वजीवानां भवान्तरप्रतिपत्तौ अनुमतिर्ययोजस्वल्या द्विसमया विस्मया च विग्रहगतिरित्येतदेव गतित्रयं संभवति, अकेन्द्रियाणामेव विग्रहत्यापेता चतुःसमया बिग्रहगतिसिंभवति तद्भावना प्रतिपाचते-इह , तसनाचा बहिर्विदिग्व्यवस्थितस्य सतो यस्य निगोदादेरधोलोकादूर्वलोके उत्पादो नाव्या बहिरेव दिशि भवति सोऽवश्यमेकन समयेन विदिशो दिशमागच्छति द्वितीयेन नाडी विशति तृतीयेनोर्द्धलोकं व्रजति चतुर्थेन लोकनाडीतो निर्गत्योत्पत्तिस्थाने उत्पद्यते, तदेवं त्रिविग्रहा चतुःसमया विग्रहगतिरियम्, अनापि पूर्ववदेकीयमतेनायेषु त्रिषु समयज्वानाहारकचतुर्थे वाहारकः; अन्यदीयमतेन तु मध्यमे पक्रसमयद्वय एवानाहारको न त्वाद्यन्त्यसमययोः, तदित्थमागमे जन्तूनां भवान्तरालगतिरियमेव चतुविधा प्रोक्तामुजुमतिरेकविप्रहाद्विविप्रहा त्रिविग्रहो चेति, अन्ये त्वाहु तुर्वक्रोपेता फ-चसामायिकी अन्याऽप्यन गनिः संभवति, यदा लसनाडीबहिर्विदिशस्तहिर्विदिश्येवोत्पद्यत इति, अत्र 'च ममयनय पूर्ववदेव, चतुर्थसमये तु नाडीतो निर्गस्योत्पत्तिस्थानस्य समणि प्रतिपद्यते, पञ्चमे तु नाडीबहिर्विदिगलक्षणमुत्पत्तिस्थानमवाप्नोति, मवाप्येकेषामाद्यसमयचतुष्टये जाहारकः पञ्चमे त्वाहारकः, अन्येषां तु मध्यमे वक्रसमयत्य एवानाहारको न तु प्रथमचरमसमययोः, उक्तञ्च –'एक द्वौ वाऽनाहारकः' (तत्त्वार्थे अ०२-२०३१ ) वा शब्दाकदाचिन्त्रीन्वेति द्रष्टव्यम्, भाष्यकराभिप्रायेण वाशब्दस्य एकस्य द्वयोश्च विकल्पार्थतयोन्मयनं, अधिकस्य स्पष्ट तन निषेधात, इयं च पञ्चसामयिकी गतिः कादाचिका नदागमे नोक्का, प्रायेणे केन्द्रियाणामपीत्थमनुत्पत्तेरिति । तदेवं दर्शिता विग्रहगत्यापना अनाहारकाः, इह च विमहगल्यापमा एवानाहारका इति नावधारणीयं,सिद्ध दोनामप्यबाहारकत्वाद् विग्रहगतावनाहारका एवेतीत्थमपि नावधार्यते, तस्यामपि केषुचित्समयेष्वनाहारकत्वस्यानुकत्वात, तर्हि सर्वाणि वाक्यानि सावधारणानि भवन्तीति कथं नेतव्यमिति, उच्यते, क्रियतेऽवधारणं केवलं सम्भवदर्शनपरमयोगव्यवच्छेदेन विप्रहगतावनाहारकाः संभवन्त्येवेति, यथा नभसि पक्षी जाले मत्स्य इत्यादिञ्चित्यत्रं विस्तरेण, तथा सयोगिनः | 9 केवलिनोऽपिसमाहताः समुद्धाते वर्तमानास्तृतीयचतुर्थपञ्चमसमयेषु केवलकामयकाययोगावस्थायाम्नाहारकाः, एतच्छेहापि प्राक् चिन्चित्सविस्तरं प्रोफमेवेति, मयोगिकेवलिनः। ERTAR
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy