________________
हैमीवृत्ती
नसो इयरे तत्थेक दो व ना केवलिनो वाच्युत्कटाया कामाय' ति कषायाः क्रोध
जीवसमासे एतावपि च वाग्योगोपयोगमनोयोगोपयोगी प्रत्येकमुत्कृष्टतोऽप्यन्तर्मुहूर्तमेव भवतः, इह यद्यप्येकयागव्यापारकालेऽन्ययोगव्या
कषाय| पारोऽप्यन्तर्गतः सम्भाव्यते तथापि वातादिदोषाणामिवोत्कटानुत्कटतामाश्रित्य तत्तद्व्यपदेशाव्यपदेशासद्धिः, उक्तश्च- वायाई
स्थितिः कालद्वारे धाऊण जाहे जो होइ उक्कडो धाऊ । कुविओत्ति सो पवुच्चइ न य इयरे तत्थ दो नत्थि ॥१॥ एमेव य जोगाणं तिण्हवि जो जाहेर ॥२३४॥
| उक्कडो जोगो । तस्स तहिं निदेसो इयरे तत्थेक्क दो व नवा ॥२॥' इयरे तत्थेक्क दोवनव' ति उत्कटाद्योगादितरोऽनुत्कटस्तवैको वा भवेत् द्वौवा भवेतां न वा भवेदिति, इयमत्र भावना-केवलिनो वाच्युत्कटायां कायोऽप्यस्ति, अस्मदादीनां तु मनःकायाविति, शैलेश्यवस्थायां तु केवलिनः कायनिरोधकाले स एव केवलो भवति नान्य इति । 'कसाय' ति कषायाः क्रोधमानमायालक्षणास्तेषामपि परा-उत्कृष्टा स्थितिः प्रत्येकमन्तर्मुहर्तमेव, जघन्यतोSपि त्रयाणामन्तर्मुहूर्तमेव, लोभस्य तु समयोऽवस्थितिः, विशिष्टं | चोपयोगमाश्रित्य क्रोधादीनामियं स्थितिः, अन्यथा सत्तामात्रेण क्रोधादयः सदैव विद्यन्त एवेति, ततश्चेदमुक्तं भवति-क्रोधमान
मायास्पयुक्तः प्रत्येकं जघन्यत उत्कृष्टतश्चान्तर्मुहर्त्तमवतिष्ठते, लोभोपयुक्तस्तु जघन्यतः समयमुत्कृष्टतस्त्वन्तर्मुहूर्तमेवः उक्तञ्चदा'कोहकसाईणं भंते ! कोहकसाइत्ति कालओ केच्चिरं होइ ?, गोयमा ! जहण्णेणवि उक्कोसेणऽवि अंतोमुहुत्तं, एवं माणमायाकू
साइवि, लोभकसाई जहण्णेणं एक समयं उक्कोसेणं अतोमुहुत्तं 'ति, अयमत्रार्थः-क्रोधमानमायोपयुक्तः प्रत्येकं जघन्यतोऽन्तर्मुहर्त्तमुत्कृष्टतोऽपि तदेव बृहत्तरमवतिष्ठते, लोभोपयुक्तस्तु जघन्यतः समयं, कथमिति ?,उच्यते, य उपशान्तमोहः प्रतिपतन्नेक समयं लोभपुद्गलान् वेदयित्वाऽनन्तरं कालकरणादनुत्तरसुरेघृत्पद्यते, तस्य किल युगपत् सर्वेऽपि कषायाः प्रदेशोदयेनोदयमागच्छन्ति, न तु केवलो लोभ एवेत्येवं जघन्यतो लोभकषायोदयः केवलः समयमैकमवाप्यते, उत्कृष्टतस्त्वन्तर्मुहूर्त क्रोधादिवदेव मन्तव्यम् ,
SARKARISM
SHARॐॐॐAE
॥२३४॥