SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ योगोपजीवसमासे & वेययत्ति कालओ केच्चिर होइ ?, गोयमा ! जहणेणं एक समयं उक्कोसण अणतं कालं, अणता ओसप्पिणिउस्सप्पिणीओ कालओ योगादिहैमीवृत्ती खत्तओ अणता लोगा असंखज्जा पोग्गलपरियट्टा, ते णं पोग्गलपरियट्टा आवलियाए असंखज्जहभागो" ति, अत्र च नपुंसकस्य स्थितिः कालद्वारे वेदत्रयमुपशमय्य प्रतिपतितस्य समयमेकं नपुंसकवेदमनुभूय मृत्वा देवेपत्पन्नस्य जघन्यतः समयो लभ्यते, उत्कृष्टकाल॥२३३॥ स्तु वनस्पत्यादिषु निरन्तरनपुंसकवेदमनुभवतो भावनीयः, संजित्वमपि पुरुषवेदवज्जघन्यतोऽन्तर्मुहत्तं उत्कृष्टतस्तु सातिरेकं सागरोपमशतपृथक्त्वं प्राप्यते, परतस्तदभावाद्,असन्नित्वमपि जघन्यत एवमेव, उत्कृष्टतस्तु नपुंसकवेदवदेव स्वयमपि द्रष्टव्यमिति गाथार्थः ॥ २३० ॥ अथ योगोपयोगादिगुणानां स्थितिकालमाह अंतमुहुत्तं तु परा जोगुवओगा कसाय लेसा य । मुरनारएमु य पुणो भवडिई होइ लेसाणं ।। २३१ ॥ 'योगा' कायवाङ्मनोयोगलक्षणास्तषां उपयोगाः-तद्विषयज्ञानोपयोगरूपाः, विभक्तिव्यत्ययात्तेषां योगोपयोगानां परा-उत्कृष्टा स्थितिः प्रत्येक भवति, कियतीत्याह-अन्तर्मुहुर्तमिति, इदमुक्तं भवति-इह यदा कायेन धावनवल्गनचपेटाप्रदानभङ्गकवर्त्तनादिकं व्यापारमुपयुक्तः करोति तदा काययोगस्य प्राधान्येन व्यापारात् काययोगस्योपयोगः काययोगोपयोग इत्यसौ व्यपदिश्यते, अयं 8 |चोत्कृष्टतोऽप्यन्तर्मुहूर्तमेव भवति, परतोऽनुपयोगस्योपयोगान्तरायस्य वा सद्भावादिति, यदा तु निश्चलगात्रो वचनावशोपयुक्तो| नवरतं वक्त्येव केवलं तदा वाग्योगस्य प्राधान्यन व्यापारादयं वाग्योगोपयोगोऽभिधीयते, यदा पुनर्निष्पकम्पशरीरो निरुद्धवा-1 ॥२३॥ ग्व्यापारश्च केवलेनैव मनसा उपयुक्तः किञ्चिद्विचिन्तयति तदा मनोयोगस्यैव प्राधान्येन व्यापारादसौ मनोयोगोपयोग इत्युच्यते,
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy