SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ जीवसमासे | ति, आह- यदि देवकुरूत्तरकुर्वादिषु पल्योपमत्रयस्थितिकासु स्त्रीपुत्पद्यते तदाऽधिकाऽप्यस्य स्थितिरवाप्यते, किमित्येतावत्ये 18 पुरुषादिवेवोच्यते ?, सत्यं, किन्तु देवेभ्यस्तावदसंख्येयवर्षायुष्केषु नोत्पद्यते, असंख्येयवर्षायुष्कापि योषिदुत्कृष्टायुष्कासु देवीषु नोत्पद्यते, टू कालद्वारे अतो यथोक्तैव स्त्रीवेदस्योत्कृष्टा स्थितिर्भवति, एवमन्येष्वपि चतुर्बादेशान्तरेषु भावना कार्या, नवरं द्वितीये आदेशान्तरे ईशान॥२३॥ देवलोकपरिगृहीतास्वेव नवपल्योपमलक्षणोत्कृष्टायुष्कासु देवीषु वारद्वयं समुत्पादनीयः, शेष सर्व तथैव, तृतीये तु सौधर्मदेवलोकपरिगृहीतास्वेव सप्तपल्योपमलक्षणोत्कृष्टायुष्कास्वमरीषु वारद्वयमुत्पादनीयः, चतुर्थे त्वादेशे सौधर्मदेवलोक एवापरिगृहीतासु पञ्चाशत्पल्योपमलक्षणोत्कृष्टायुष्कासु सुरसुन्दरीषु वारद्वयं नेतन्यः, पश्चमे त्वादेशान्तरे देवाकुर्वादिघृत्पद्यमानस्य जन्तोः पूर्वकोटी६ पृथक्त्वाधिकपल्यापमपृथक्त्वलक्षणा स्त्रीवेदस्योत्कृष्टा स्थिति वनीया, एतानि च पञ्चाप्यादेशान्तराण्यस्मादृशां छद्मस्थानांप्रमाणानि,18 M केवलिनां त्वेकमेव किञ्चित् प्रमाणं, सूत्रकारेण त्विह ग्रन्थ एकमेव चतुर्थमादेशान्तरमभिहितं, न शेषाणि, ग्रन्थविस्तरभयादिकार| णादित्यलं विस्तरेण । अथ पुरुषवेदादीनां स्थितिमाह-'पुरिसत्त'मित्यादि, पुरुषत्वं-पुरुषवेदस्तावनानाभवेषु निरन्तरमुदीनांसागरोपमाणां शतपृथक्त्वं सातिरेक, जघन्यतस्त्वतमुहूतं भवतीति स्वयमपि द्रष्टव्यम् , परतो वेदान्तरस्यावेदकत्वस्य वा भावात्,तदुक्तम्-"पुरिसवेए णं भंते ! पुरिसवेएत्ति कालओ केच्चिर होइ ?, गोयमा ! जहण्णेणं अंतोमुहुत्तं उक्कोसेणं सागरोवमसयपुहत्तं साइरेग" ति, जघन्यपदे स्त्रीवेदवदस्य समयो न लभ्यते, उपशान्ताद्धायां मृतस्य देवेष्वपि पुरुषवेदस्यैव सद्भावाद्,अन्तमुहूर्त तु पुरुषवेदवतोऽन्तर्मुहूर्त जीवित्वा मृतस्य वेदान्तरे उत्पन्नस्य प्राप्यत इति भावनीयम् , नपुंसकवेदस्यह स्थिति!क्ता, सा चोपल 10॥२३२॥ क्षणव्याख्यानाज्जघन्यतः समयलक्षणा उत्कृष्टतस्त्वनन्तकालात्मिका स्वयमेव द्रष्टव्या, यदाह-"नपुंसकवेयए णं भंते ! नपुंसग CHARSIPANISHAXSA
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy