________________
.
.
.
*
.
देवी पणपण्णाऊ इत्थित्तं पल्लसयपुहुत्तं तु । पुरसत सणितं च सयपुहुत्तं च उयहीणं ॥ २३० ॥ जीवसमासे
इह वेदस्यैकमाविकी नानाभवाश्रया च स्थितिरुच्यते, तत्रकभविकी स्थितिमाश्रित्याह- 'देवी पणपण्णाऊ इत्थित्तं ' ति पंचहैमीवृत्तौ कालद्वारे
पंचाशत्पल्योपमायुषो द्वितीयकल्पापरिगृहीतदेव्या एकं भवमाश्रित्योत्कृष्टतः पंचपंचाशदेव पल्योपमानि स्त्रीत्वं, प्राप्यत
| इति शेषः, अथ स्त्रीवेदस्यैव नानाभविकीमुत्कृष्टां स्थिातिमाह- 'पल्लसय'ति पल्योपमशतं तथा 'पुहुत्त'ति, पूर्वकोटी॥२३१॥ पृथक्त्वं च नानाभवेषु निरन्तरमुत्कृष्टतः खीत्वं प्राप्यत इतीहाप्युपस्कारः, इह च निरन्तरस्त्रीवेदस्थितिविषये सिद्धान्ते पंचादेशा
Bान्तराण्यभिहितानि, तद्यथा- इत्थीवए णं भंते ! इत्थीवेएत्ति कालओ केच्चिरं होइ ?, गोयमा ! एगेणं आएसणं जहण्णणं एक समयं + उक्कोसणं दसुत्तरपलिओवमसयं पुव्वकोडिपुहुत्तमब्भहियं ति, १ एगेणं आएसेण जहणेणं एकं समयं उक्कासेणं अट्ठारसपलिओव
माई पुम्बकोडिपुहुत्तमब्भहियाइंति २, एगेणं आएसेणं जहण्णेण एकं समयं उक्कोसेण चोद्दस पलिओवमाई पुव्वकोडिपुहुत्तमब्भ४ हियाइंति ३, एगेण आएसेण जहण्णेणं एक समयं उक्कोसेणं पलिओवमसयं पुव्वकोडिमन्भहियंति ४, एगेणं आएसेणं जहण्णेणं
एकं समयं उक्कोसेण पलिओवमपुहुत्तं पुव्वकोडिपुहुत्तमम्भहियति ५, इह च प्रथमे आदेशान्तरे इयं भावना-काचिद्योषिदुपशम
श्रेण्यां वेदत्रयोपशमेनावेदकत्वमनुभूय प्रतिपतन्ती स्त्रीवेदोदयप्रथमसमय एव कालं कृत्वा देवेषूत्पद्यते, तत्र च तस्याः पुंस्त्व 8. मेव भवतीति एवं जघन्यतः समयः, यदातु कश्चिज्जीवः पूर्वकोट्यायुष्कासु नारीतिरश्चीषु कांश्चिद् भवान् ईशानदेवलोके चोत्कृष्टायु
कास्वपरिगृहीतदेवीषु भवद्वयं निरन्तरमुपजायते तदा पूर्वकोटिपृथक्त्वाधिकं दशोत्तरपल्योपमशतं स्त्रीवेदस्योत्कृष्टा स्थितिर्भव
ॐॐॐॐॐॐॐ