SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ SHREAC जीवसमासेमा | विशेषितं तदपि प्रोक्तामति न पुनरुक्तता शंकनीयेति, तदेवं जीवगतां स्पर्शनामभिधायोपसंहरबाह-'अह एवं फोसणाणु 8 अजीवस्पहैमीवृत्ती गमो' त्ति अथानन्तरमपरोऽप्येवमुक्तानुसारेण जीवसमासस्पर्शनाया अनुगमो-विचारो बुद्धिमताऽभ्युह्य कर्त्तव्य इति गाथार्थः दशना भवाकालद्वारे | ॥ १९९ ॥ तदेवमभिहिता जीवस्पर्शना, साम्प्रतं तत्प्रतिपक्षभूतत्वप्रत्यासत्याज्जीवस्पर्शनामभिधित्सुराह युः काय स्थितयः ॥१९८॥ आइदुगं लोगफुडं गयणमणागाढमेव सव्वगयं । कालो नरलोगफुडो पोग्गल पुण सव्वलोगफुडा ।। २००॥ इह तावत् पञ्चाजीवद्रव्याणि-धर्माधर्माकाशास्तिकायाः पुद्गलाः कालश्च, तत्रादौ द्विकमादिद्विकं-धर्माधर्मास्तिकायलक्षणं | लोकस्पृष्टं, सर्वमपि लोकं स्पृष्ट्वा स्थितमित्यर्थः, गगनम्-आकाश पुनरनवगाढं, इदमुक्तं भवति-सर्वेऽपि जीवा अजीवाश्चाकाश एवावगाढाः, आकाशं पुनरन्यत्र क्वचिदपि नावगाढं, अतस्तदेवाकाशं जीवरजविश्च स्पृष्टत्वेन प्ररूप्यते, आकाशेन पुनरन्यत् किमपि स्पृष्टं नोच्यत इति भावः, तर्हि तद्गगनं कियत्प्रमाणमित्याह-तं तु सव्वगयं 'ति तत् पुनर्गगनं सर्वत्र-लोकऽलोके च गतं-स्थितं लोकालोकव्यापीत्यर्थः, 'काल' चन्द्रसूर्यगतिक्रियाऽभिव्यङ्गयोऽर्द्धतृतीयद्वीपसमुद्रलक्षणं नरलोकमेव स्पृशति, परतः पुनश्चन्द्रसूर्याणां गतिक्रियाया एवाभावात् समयावलिकादिरूपकालस्यासम्भव एवेतिभावः, पुद्गलास्तु सर्वमेव लोकं स्पृशन्ति, सर्वलोकाकाशवर्तित्वात्तेषामिति गाथार्थः ॥२०० ॥ तदेवमजीवानामप्यभिहिता स्पर्शना, तदभिधाने च स्पर्शनाद्वारं समाप्त| मिति । ' अथ संतपयपरूवणया दव्वपमाणं चे' त्यादिगाथाभिहित क्रमप्राप्त कालद्वारमभिधित्सुराह कालो भवाउकायट्टिई य तह गुणविभागकालं च । वोच्छामि एकजीवं नाणाजीवे पडुच्चा य ॥ २०१॥ ॥१९८॥ H ECIPE
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy