________________
॥ १७ ॥
एव भवन्ति नतुः मनुष्यादयो भुजते, भुमिमृत्तिकापुष्पफलानि च तख्यां शरातोऽप्यतीवमाधुर्यादिगुणोपेतानि भवन्त्यतस्तानि मनुष्याणां परिभोगमायान्ति तेषु च द्वीपेषु दंशमशकयूकामत्कुणादयश्चन्द्रसूर्योपरागादयश्च न भवन्ति, भूमिव तत्र रेगुप ककण्टकादिरहिता सर्वत्र समतला रमणीया च भवतीत्यलं विस्तरेण । तदेवमेते मेरोर्दक्षिणतस्तावदष्टाविंशतिद्विपा: प्रोक्ताः, मेरोस्तरतोऽप्येतैरेव नामभिरनेनैव प्रमाणादिना स्वरूपेण युक्ता अष्टाविंशतिद्विपा: वक्तव्याः केवलं हिमवत्पर्वतस्य स्थाने ऐरवतपर्यन्तवर्त्ती शिखरी पर्वतो वाच्यः, अन्यन्निरवशेषं तथैव तदेवमेते दर्शिता लेशतः षट्पञ्चाशदन्तरद्वीपाः, विस्तरतस्तु जीवाभिगमादिभ्योऽवसेयाः, यदेव चेह कल्पवृक्षादिस्वरूपमुक्तं हैमवतायकर्मभूमिध्वपि तदेव द्रष्टव्यं केवलमायुकादिनाऽन्यथात्वं तच बहुषु स्थानान्तरेषु सुप्रतीतत्वादिह नोक्तम्, अन्तरद्वीपानां तु स्वरूपं स्वल्प एव स्थानान्तरेऽभिहितमिति विशेषतोऽत्र प्रदर्शितमिति, एतेऽपि कर्म्मभूमिजादयः सामान्येन मनुष्याः पुनरपि सह भेदैर्वर्तन्त इति सभेदा भवन्ति कथमित्याह - संमुच्छिमा येत्यादि, संमूर्च्छनं- गर्भनिरपेक्षं वान्तपितादिष्वेवमेव भवनं संमूर्धस्तस्माज्जाताः संमूर्च्छजा मनुष्याः, एते च मनुष्यक्षेत्र एवं गर्भजमनुष्याणामेवो चारादिषु त्पद्यन्ते नान्यत्र यत उक्त प्रज्ञापनायाम् –'कहि णं भंते! संमुच्छिममगुस्सा संमुच्छति, गोयमा ! अंतोमरसखे ते पणयालीसाए जोयणसयसहस्सेसु अड्डाइज्जेसु दीवसमुद्देसु पन्नरससु क्रम्मभूमीमु तीसाए कम्मभूमी छप्पराणाए अंतरदीवेसु गन्भवक तियमगुस्साां चैव उच्चारसुवा पासवणेसु वा खेलेसु वा सिंघाणेसु वा वंतेषु वा पितेसु वा पूएस वा सोशिएस वा सुकसु वा सुक्कपोग्गलपरिसाडेसु वा थोपुरिससंजोएसु वा नगरनिद्धमणेसु वा सब्वेसु चैव अमुइएस ठाणेसु संमुच्छिममगुस्सा संमुच्छंति, अंगुलस्स श्रसंखेबइभागमित्ताए श्रोगाहणाए असराराणी मिच्छादिट्ठी सव्वाहिं पचतीहिं अप्पत्तया अंतोमुहुताउया चेव कालं करेति, सेतं संमुच्छिममगुस्सा" । योषितां गर्भेषु जाता गर्भजां मनुष्याः प्रतीता एवेति । आराद-दूरेण सर्वहेयधर्मेभ्यो याता मार्याः, ते च द्विविधाः ऋद्धिप्राप्ता अनुद्धिप्राप्ताथ, तल ऋद्धिप्राप्ताः षड्विधास्तद्यथा - तीर्थकर चक्रवर्तिवासुदेव बलदेवचारणमुनिविद्याधराः, अवृद्धिप्रा साथ आर्या नवविधाः प्रतास्तयथा क्षेत्रत आर्याः, जातितः कुलतः कर्मतः शिल्पतो भाषातो ज्ञानतो दर्शनतचारित्रतचेति, तत्र क्षेतत आर्या ये आर्यक्षेत्रेषूत्पद्यन्ते येषु च तीर्थकराणां तत्साधूनां तद्धर्म्मस्य च प्रवृत्तिरस्ति तान्यार्य क्षेत्राण्युच्यन्ते तानि चामूनि " रायगिह मगह १ चंपा अंगा २ तह तामलित्ति बंगा य ३ । कंचणपुरं कलिंगा ४
संमच्छिमा आयधि
॥। १७ IN