________________
१६॥
కంకంతం వందనం
कल्पद माः 'मतंगा भिंगंगा तुडियंगा दीवसिहा जोइसिया चित्तंगा चित्तरसा मणियंगा गेहागारा मणिगणा य' त्ति तत्राद्याः कल्पशाखिनो विशिष्टबलवीर्यकान्तिहेतवित्रसापरिणतसर ससुगन्धिस्वादुमनोहारिनानाप्रकारमदिरापरिपूर्णकोशकः फलेखि शोभमानास्तिष्टन्ति, तेभ्यस्तेषां मनुष्याणां मद्यावाप्तिर्भवतीति, मृगाडगाः पुनर्ययह मषिकनकमय
कल्पवृक्षाः
(१०) विचित्रभाजनानि दृश्यन्ते तवैव विधसापरिणतैः स्थालकचोलादिभिनानाविधभाजनैः फलैखि शोभमाना दृश्यन्ते, तेभ्यस्तेषां भाजनानि भवन्ति, एवमन्यत्रापि यो प प्राप्यते तत्तेभ्यस्तेषां भवतीति द्रष्टव्यं, तुडिताङ गाभिधानास्तु कल्पमहीरहस्ततविततघनशुषिरभेदभिन्न बहुप्रकारेरातोः फलेखिोपशोभितास्तिष्ठन्ति, तत्र च 'ततं वीणादिकं जयं, विततं पटहादिकम् । धनं तु-कांस्यतालादि, शुषिरं काहलादिकम् ॥ १॥ दीपशिखास्तु यह सिन्धं प्रज्वलन्त्यः कनकमणिमय्यो दीपिका उद्योतं कुर्वाणा दृश्यन्ते तद्वद्विवसापरिणतप्रकष्टोद्योतेन सर्वमुद्द्योतयन्तस्तिष्ठन्ति, ज्योतिःशिखास्तु रविमण्टलमिव स्वतेजसा सर्वमवभासयन्तो वर्तन्ते इति, चित्राङ गास्तु विचित्रसरससुरभिपच्चवर्णमाल्यमालाभिराकीर्णाः सदेवासत इति, चित्ररसास्त्विहत्यकलमशालिदालिपक्वान्नव्य-जनादिभ्योऽतीवापरिमितमाधुर्यस्यादुतादिगुणोपेतविचित्रस्वाद्यमोज्यवस्तुपरिपूर्ण : फलमध्ये विराजमानाः संतिष्ठन्त इति, मणिकाल गास्तु वित्रसापरिणातानि विमलमहाय॑भुवनैकसारस्फारहारकटककेयूरनपुरादिभिभूषणनिवहै: समन्वितास्तिष्टन्तीति, गृहाकारास्तु वित्रसापरिणामत एवं प्राकारोपगूढसोपानपछि कविचित्रशालारतिगृहगवाक्षगुप्तप्रकटानेकापवरककुहिमतलाद्यलङ कृतविचित्रभवनसमनुगताः संतिष्ठन्त इति, अनन्नास्तु विश्रसावशत एव स्फुरत्प्रचुरतेजोऽतिसूक्ष्मसुकुमालदेवदूष्यानुकारिप्रवरविचित्रवस्त्रानुगताः प्राप्यन्त इति । अपरञ्च-ते मनुष्याः प्रकृत्या भद्रका विनीताः प्रशान्ताः प्रतनुकोधमानमायालोमा अल्पेच्छा निरौत्सुक्या: कामचारिणो वायुवेगाः, सत्यपि तत्र कनकमणिमौक्तिकादिके ममत्वकारणे ममत्वमूर्छाभिनिवेशरहिताः सर्वथाऽपगतवैरानुबन्धाः परस्परप्रेभ्यतादिभावविनिमक्का अहमिन्द्राः, हस्यश्वकरभगोमहिष्यादीनां तत्र सद्भावेऽपि तत्परिभोगरहिताः, पादविहारचारिणो रोगवेदनादिविनिर्मक्ता भवन्ति, चतुर्थाचते आहारं गृह्णन्ति, चतुःषष्टिश्च पृष्टिकरण्डकास्तेषां, षण्मासावशेषायुषश्च स्त्रीपुरुषयुगलममी प्रसवन्ति, एकोनाशीतिं च दिनानि तत्परिपालयन्ति, स्नेहकषायाल्पतया च मरणानन्तरं दिवमुपगच्छन्ति, तन हि व्याघ्रसिंहसर्पादिस्वापदगणा मपि क्रूरतादिदोषविनिर्मुक्ता न परस्परं भक्षणादिषु प्रवर्तन्तेऽत एव तेऽपि देवलोकगामिन एव, तेषु च द्वीपेषु शालिग्रीत्यादीनि धान्यानि विनसात ।
M ॥१६॥
అంతం నుంచి నుంచుంచుందుంచుకు తమకు నల్లా