________________
॥ ६२ ॥
200-202014
0000000
समर्थकल्पद् माकारं बिभ्राणमेकं महाजम्बूवृक्षमद्राक्षुः, ततः सर्वैरपि हर्षमागतैरभिहितम् अहो अवसर प्राप्तमस्य दर्शनं तस्मान्निवर्त्तयामो बुभुक्षां भक्षयामो निजेच्छयाऽस्य सरसफलानि इत्येकवाक्यतायां सत्यां तन्मध्ये क्लिष्टपरिणामेनैकेन प्रोक्तं युक्तमिदं केवलमस्मिन्नारोहतां जीवितव्यस्यापि सन्देहस्तस्मात्तीक्ष्णकुठारै रामूलत एव कर्त्तयित्वा तिर्यगेनं प्रपात्य सुखेनैव सर्वफलानि भुञ्जीर्माह, एष एवंजातीयः कृष्णलेश्यापरिणामः १ द्वितीयेन तु किञ्चित्सशूकेनोक्तं किमस्माकमेतावत्प्रमाणेनैतेन महावृक्षेण कर्त्तितेन, महतीं शाखामेवैकामस्य सम्बन्धिनीं कर्तयित्वा पातयामस्ततस्तत्फलान्यभ्यवहरामः, एवं प्रकारस्तु नीललेश्यापरिणामः २ तृतीयस्त्वाह- किं तथापि महाशाखया कर्त्तितया, तदवयवभूता एव लघुतराः प्रशाखाश्छिंभ इत्येवंविधः कापोतलेश्यापरिणामः ३ चतुर्थस्तु जगाद किं ताभिरपि वराकीभि छिन्नाभिः, तत्पर्यन्तवर्तिनः कांश्चिद्गुच्छानेव कर्त्तयामः, अयं तैजसलेश्यापरिणामः ४ पञ्चमस्तु व्रते गुच्छेरपि किं छिन्न े ?, तन्मध्यात्परिपक्कानि भक्षणयोग्यानि कानिचित्तत्फलान्येव गृह्णीम इत्येष पद्मलेश्यापरिणामः ५ षष्ठस्त्वभिधत्तं -तैरपि किमुञ्चितैः?, यावद्भिरस्माकं प्रयोजनं तावन्ति फलान्यस्य वृक्षस्याधस्तादपि पतितानि प्राप्यन्ते तद्वरं तैरेव प्राणवृत्ति कल्पयामः, किमेतन्मोटनभञ्जनादिसन्तापेनेत्येवं जातीयः शुक्रलेश्यापरिणाम इति जम्बूखादकदृष्टान्तः १ ॥ अथ ग्रामघातकानां दृष्टान्त उच्यते तत्र षड्भिस्तस्करनायकैर्मिलित्वा धनधान्याद्यपहारनिमित्तं कस्मिंश्चिद्रा लि घाटी प्रक्षिप्ता, तāकेन प्रोक्तं द्विपदचतुष्पद पुरुष स्त्रीबालवृद्वादिकं यत्किमपि पश्यथ तत्सर्वं मारयतेत्येवं जातीयः कृष्णलेश्यापरिणामः १ द्वितीयस्तु नीललेश्यापरिणामयुक्तः प्राह-मानुषाण्येव मारयत किं तिर्यग्भिरिति २ तृतीयस्तु कापोतलेश्यापरिणामान्वितः प्राह - पुरुषानेव विनाशयत, किं स्त्रीभिरिति ३ चतुर्थः पुनस्तै जसलेश्यापरिणामवर्त्ती जगाद-पुरुषेष्वपि सायुधानेव घातयत, किं निरायुधैरिति ४ पञ्चमस्तु पद्मलेश्यापरिणामयुक्तोऽवादीत् सायुधेष्वपि युध्यमानानेव निगृह्णीत, किं शेषैर्निरपराधैरिति ५ षष्ठस्तु शुक्ललेश्यापरिणामसम्पन्नः प्रतिपादयति-हन्त सर्वमिदमयुक्तं यत एकं तावत् धनं हरथ अपरं च लोकमेनं बराकं विनाशयथ, तस्माद्वनं ययप्यपहरथ तथाऽपि प्राणान् तावत्सर्वस्यापि लोकस्य रक्षतेति ६ । तदेवं प्रदर्शिताः सदृष्टान्ताः षड् लेश्याः स्वरूपतोऽथ गुणस्थानलक्षणान् जीवसमासान् सूत्रकार एव तासु निरूपयन्नाह — किver नीला काऊ अविरयसम्मंत संजयंतऽपरे । तेऊ पम्हा सण्णऽप्पमायसुक्का सजोगंता ॥ ७० ॥
00000000
लेश्यासु दृष्टा न्तौ ।
।। ६२ ।।