SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ८७ ॥ गइठाणवगाहणलक्षणाणि कमसो य वत्तणगुणो य । रूवरसगंधफासाइ कारणं कम्मबंधस्स ॥ ८६॥ लक्ष्यन्ते-चिहन्यन्ते सत्वेनावगम्यन्ते वस्तूनि येस्तानि लक्षणानि, गतिस्थित्यवगाहना एव लक्षणानि धमाधमाकाशास्तिकायानां 'ममशः' क्रमेण, तत्र जीवपुद्गलानां देशाद् देशान्तरप्राप्तिस्वरूपं गमनं गतिः सा लक्षणं धर्मास्तिकायस्य, चलननिवृतिस्वरूपा स्थितिः स्थानं, तल्लक्षणमधर्मास्तिकायस्य, अवगाहनमवA गाहना-तेषामेव गतिस्थितिपरिणतानां जीवपुद्गलानामवकाशदातृता माश्रयत्वभवननपरिणतिः, आधारताप्रतिपत्तिरिति तात्पर्य, सा लक्षणमाकाशास्तिकायस्य, इदमुक्तं भवति जीवपुद्गलसम्बन्धिगतिस्थित्यन्यथाऽनुपपत्तेर्द्धमधिर्मास्तिकाययोः सत्त्वं प्रतीयत इति तयोर्गतिस्थिती तावल्लक्षणं भवतः, नच वक्तव्यं तदतिस्थिती च प्रवत्तते धर्माधर्मास्तिकायौ च न भविष्यत इति कोऽत्र प्रतिबन्धः १ इति, तावन्तरेणापि तद्भवनेऽलोकेऽपि तत्प्रसङ्गादिति, यदि त्वलोकेऽपि तद्गतिस्थिती स्यातां तदाऽलोकस्यानन्तत्वाल्लोकान्निर्गत्य जीवपुद्गलानां तत्रापि प्रवेशादेकद्विवादिजीवपद्लयुक्तः सर्वथा तच्छून्यो वा कदाचिल्लोकः स्यात् , न चैतद् दृष्टमिटवा, तस्माल्लोक एव जीवपुद्गलानां गतिस्थिती | अभ्युपगन्तब्ये, ते चालोकेऽभवन्त्यौ लोक एव च भवन्यौ स्वनिबन्धनभूतौ धर्माधर्मास्तिकायौ लोके सत्त्वनावस्थापयत इति तल्लक्षणं ते भवत एवेति स्थितम्, प्राकाशमपि जीवपुदलानामाधारप्रतिपत्तिस्वरूपयाऽवगाहनया लक्ष्यते-अस्तित्वेन गम्यत इति सा तस्य लक्षणं भवति, यदि हि जीवपुद्गलानामाधारभूतमाकाशं न स्यातदा | | धर्माधर्मास्तिकायोपष्टम्भिता गतिस्थितिपरिणता अप्यमी क वर्तेरन् ? इति भावः, न हि गतिस्थितिपरिणता अपि देवदत्तादयः पृथिव्याद्याधारमन्तरेण वत्तितुं शक्न - वन्ति, न च वक्तव्यं गतिस्थिती अपि तेषां तहि आकाशावष्टम्भेनेव प्रवर्तियेते, किमन्तर्गडकल्पाभ्यां धर्माधर्मास्तिकायाभ्यामिति ?, आकाशस्यालोकेऽपि सत्त्वात् तत्रापि तगतिस्थितिप्रसङ्गात, तत्प्रसङ्गे च दूषणस्योक्तत्वादिति, तहिं धर्माधर्मास्तिकायावेव जीवाद्याधारत्वेनाप्यभ्युपगम्येतां किमप्रमाणकाकाशकल्पनयेति चेत् तदयुक्तं, आकाशस्यैव तच्छक्तिसम्पन्नत्वात्, धर्माधर्मयोस्तु गतिस्थित्युपष्टम्भकत्वमात्र एव सामर्थ्यात्, नचान्यसाध्या क्रियामन्यः करोति, अतिप्रसङ् गाद, दहनसाध्यस्य दाहपाकादेर्जलादेरपि | भावात्, किमित्यस्येवभूता शक्तिरस्ति न पुनरन्यस्येति, अयं च पर्यनुयोगोऽशतामेव सूचयति, अलनजलादावपि सर्ववतन्त्रनत्य प्रसट् गात् , न च युक्त्याऽऽगमलाक
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy