SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ जीवसमासे हैमीवृत्ती. ॥१४॥ नारकाः श्रेण्यसंख्येयभागवर्तित्वे तुल्येऽप्यसंख्याततमे भागे द्रष्टव्याः, असंख्यातस्यासंख्यातभेदत्वाद्,एवं तृतीयपृथ्वीनारकेभ्योऽपि | मिथ्यादृष्टि चतुर्थपृथ्वीनारका असंख्याततमे भागे एव यावत् षष्ठपृथ्वीनारकेभ्यः सप्तमपृथ्वीनारका असंख्याततमे भागे वर्तन्त इति । तिर्यग्मानम् | असंज्ञिनो हि मत्स्यादयः प्रथमपृथिव्यामेवोत्पद्यन्ते न परत इति तस्यामेव नारकप्राचुर्य, संज्ञिनोऽपि बहुबहुतरबहुतमादि-| संक्लेशयुक्ता द्वितीयादिनरकपृथिव्युत्पादयोग्याः क्रमेण हीना इति तासु क्रमशो नारकहीनता भावनीयेत्युक्तं मिथ्यादृष्टिनारकप्रमाणं, सास्वादनाः सम्यग्मिथ्यादृष्टयश्च सप्तस्वपि पृथ्वीषु कदाचिद् भवन्ति कदाचित्तु न भवन्ति, यदि भवन्ति तदा चतृसृष्वपि । गतिषु सामान्येन पूर्वममी क्षेत्रपल्योपमासंख्येयभागप्रमाणाः प्रत्येकमुत्कृष्टतः प्रोक्तास्तदनुसारतोऽत्राप्येकस्यां नरकगतौ स्वल्पतराः केचिद् बोद्धव्याः, अविरतसम्यग्दृष्टयस्तु सप्तस्वपि पृथ्वीषु प्रत्येकमसंख्याताः सर्वदैवाव्यवच्छिन्नाः प्राप्यन्ते, असंख्यातं च क्षेत्रपल्योपमासंख्येयभागवानोऽमी सामान्येन चतसृष्वपि गतिषु पूर्व निर्णीताः, तदनुसारेणात्रापि स्वल्पं किमपि द्रष्टव्यम्, देशविरतादयस्तु नरकगतौ न सम्भवन्त्येवेति प्रागेव निर्णीतमिति गाथार्थः ॥ १४९ ॥ अथ चतुर्दशजीवसमासगतीमथ्यादृष्टयादिजीवद्रव्याणामेव तिर्यग्गतिविशषितं प्रमाणमाह तिरिया हुँति अणंता पयर पंचिंदिया अवहरंति । देवावहारकाला असंखगुणहणि कालेणं ।। ६५० ॥ मिथ्यादृष्टय इति पूर्वगाथासूत्रादधिकृतं वर्तते, ततश्च मिथ्यादृष्टयस्तिय॑चः सामान्येनैकेन्द्रियादयोऽनन्ता भवन्ति, विशेष-है। चिन्तायां तु क्रियमाणायां पर्याप्तापर्याप्तस्वरूपाः सामान्येन पंचेन्द्रियतिर्यञ्चो मिथ्यादृष्टयः संवर्तितधनीकृतस्यासंख्येयप्रतरा
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy