SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ जीवसमासे चारित्र हैमीवृत्ती विरहा अंतरद्वार, प्रस्तुतकालमते न लम्पन्त इत्येवमवसर्पिण्यामपि तृतीयारकप किञ्चिद्धीनाधिकत्वस्याप्यविवरहकाल एव नास्ति, महास्वयमेव । रिकस्यादी अएवं जघन्यकालतव्यः, सामाजघन्यतः कालमाह- सम्यक्त्वादिप्रतिपत्ति R/૨૭૮ विरहा AAAASARIESIA कोटयः सुषमसुषमारे तु षष्ठारके चतस्रः सागरोपमकोटीकोव्य इत्येवमुत्सर्पिण्या नव सागरोपमकोटीकोटिप्रमाणं कालं यावत् प्रस्तुतसंयताः कापि न प्राप्यन्ते, अवसर्पिण्यामपि सुषमसुषमासुषमासुषमदुष्षमाभिधानेषु त्रिष्वरकेषु नवसागरोपमकोटीकोटीमानं कालमेते न लभ्यन्त इत्येवमष्टादशसागरोपमकोटीकोटयश्छेदोपस्थापनीयपरिहारविशुद्धिकानामुत्कृष्टो विरहकालः सम्पद्यते, | यत्पुनरुत्सपिण्याश्चतुर्थारकस्यादौ अवसर्पिण्यामपि तृतीयारकस्य पर्यन्ते कियन्तमपि कालमेते प्राप्यन्ते अतिस्वल्पत्वात्तेन न्यूनता उत्कृष्टविरहकालस्येह न विवक्षिता, एवं जघन्यकालविरहपक्षेऽपि किञ्चिद्धीनाधिकत्वस्याप्यविवक्षोत्प्रेक्षणायेति, पंचसु महाविदेहेषु पुनरमीषां प्रस्तुतसंयतानां सर्वदैवाभाव एव प्रतिपत्तव्यः, सामायिकयथाख्यातचारित्रिणां तु विरहकाल एव नास्ति, महाविदेहा| दिषु तेषामविरहितं सर्वदेव भावात् , सूक्ष्मसम्परायचारित्रिणां तु जघन्यतः समय उत्कृष्टतस्तु षड् मासा विरहकाल इति स्वयमेव | द्रष्टव्यमिति गाथार्थः ॥ २६१ ॥ साम्प्रतं सम्यक्त्वादिगुणानां प्रतिपतिविरहकालमाह सम्मत्तसत्तगं खलु विरयाविरईय होइ चोद्दसगं । विरईए पनरसगं विरहियकालो अहोरत्ता ॥ २६२॥ इह प्रस्तुतगाथोक्तान् सम्यक्त्वादिगुणानाश्रित्य द्विविधास्तावज्जीवा भवन्ति-पूर्वप्रतिपन्नाः प्रतिपद्यमानकाच, तत्र सम्यस्वस्य पूर्वप्रतिपन्नाः कदाचिदपि न व्यवच्छिद्यन्ते, लोकेऽसंख्यातानाममीषामविरहितं सर्वदैव भावादिति, प्रतिपद्यमानकास्तु सम्यक्त्वस्य कदाचिद्भवन्ति कदाचित्तु जघन्यतः समयमुत्कृष्टतस्तु सप्तक-सप्ताहोरात्राणि यावन भवन्ति, उत्कर्षतः सप्ताहोरात्राणि | यावत् त्रिष्यपि लोकेषु कदाचित् सम्यक्त्वस्य प्रतिपत्ता कोऽपि न प्राप्यत इति भावः, विरताविरतेरपि-देशविरतेः पूर्वप्रतिपन्नाः सर्वदेव, ॐॐॐॐॐॐॐॐॐॐ कालो ॥२७८॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy