________________
॥ ४६॥
मतिज्ञानभेदाः गा. ६२.
94sang
प्राणम्सनस्पर्शनलक्षणस्य शब्दगन्धरसस्पर्शपरिणत द्रव्याणां च यः परस्परं सम्बन्धः-प्रथममुपार पमान नदिह व्यञ्जनमुच्यते, अपरं चेन्द्रियेणाप्यर्थस्य ब्य मानत्वात्तदपी- न्द्रियमिह व्यम्जनमभिप्रेतं, ततश्च व्यम्जनेन-इन्द्रियलक्षणेन व्यन्जनस्य-विषयसम्बन्धलक्षणस्यावग्रहणं-परिच्छेदनमकस्य व्यन्जनशब्दस्य लोपाद् व्य-जनावग्रहः, किमपीदमित्य- व्यक्तज्ञानरूपाक्ष्यमाणार्थावग्रहादप्यधोऽव्यक्ततरज्ञानमात्रमियर्थः, अयं च नयनमनोवर्जेन्द्रियचतुष्टयभेदाच्चतुर्दा, नयनमनसारप्राप्यकारित्वेन विषयसम्बन्धाभावाद्, व्यजनावग्रहस्य चेन्द्रियविषययोः सम्बन्धग्राहकत्वादिति भावः, इदमेवाह सूत्रकार: 'चक्विंदियमणरहियं वंजण मिति चक्षु रिन्द्रियमनारहितं शेषेन्द्रियचतुष्टयविषयं व्य-जनं, व्य जनावग्रही भवतीत्यर्थः, पर्यत इति अर्धः-शब्दरुपरसगन्धादिस्तस्य शब्दरूपादिभेदानामन्यतरेणापि भेदनानिरितस्य सामान्यरूपस्यावग्रहणमर्थाचप्रहः, किमपीदमिल्यव्यक्तज्ञानमित्यर्थः, स च मनःमहितेन्द्रियपञ्चकजन्यत्वात्षोडा, एतदेवाह, सूर्यकार:-'पंचहिवि इंदिपहिं मणसा अत्थोग्गहोति पञ्चभिरपीन्द्रियमनना च हतुभूतन य उत्पद्यते सोऽर्थावग्रहः षड् विधा मुणितघ्यः, अनयोश्च जायमानयोः पूर्व व्यज्जनावग्रहस्ततोऽवगह इति क्रमः, सूत्रकारेण तु गाथावन्धानुलोम्यादिकारणात्कृतश्चिदित्यं व्यतिक्रमनिर्देशः कृत इति भावनीयम्, 'ईहाइयं छद्धति आदिशब्दादपायधारणापरिग्रहः, ततश्चाभिनिबोधिकस्येहापायधारणालक्षणमपि भेदत्रयमिन्द्रियपञ्चकमनाजन्यत्वात्प्रत्येकं पड्विधं मुणितव्यं, तत्रार्थावग्रहेणावगृहीतस्यैव स्थाण्यादिवस्तुनोऽपि किमयं भवेत् म्यागुरेख न तु पुरुष इत्यादिरूपेण वस्तुधर्मान्वेषणात्मकं ज्ञानचेष्टनमीहा, ईहनीहतिकृत्वा 'अरण्यमेतत्सविता स्तमागतो, न चाधुना संभवतीह मानवः । प्रायस्तदेतेन स्वगादिभाजा, भाव्यं स्मरा राति समाननाम्ना" ।।१।।' इत्याद्यन्वयधर्मघटनव्यतिरेकधर्मनिराकरणाभिमुख्यालिङ्गितो ज्ञानविशेष ईहेति हृदयम् , ईहितस्यैव वस्तुनः स्थाणुरेवायमित्यादिनिश्चयात्मको बोधविशेषोऽपाचः, इत्थं निश्चितस्यैवाविच्युतिवासनास्मृतिरूपं धरणं धारणा, अत्र चापायेन निश्चिते घटादिवस्तुनि तदुपयोगतोऽन्तर्मुहुर्तमविच्यवनमविच्युतिः, एकदा घटादिरूपेण निश्चितच चार्थस्य सङ्ख्यातकालभाविनी असङ्ख्यातकालभाविनी वा पुनस्तद्दर्शने या निश्चययोग्यता सा संस्काररूपा वासना, पूर्वदष्टस्य चार्थस्य कालान्तरे यत्पुनरनुस्मारना स्मृतिन्त्येिवं धारणा विधा भवतीति गाथार्थः ।।६२॥ तदेवं निरूपिताः सङ्क्षेपतः केचिदाभिनिवोधिकज्ञानभेदा विस्तरतस्तु सर्वऽज्यावश्यकादिभ्या विज्ञ याः। अथ श्रुतावधि- ।
॥४६॥