SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ४८॥ ज्ञाने मतौ च भेदाः गा. | निवृत्तिवादर एव व्यवच्छिद्यते, परतस्तु तबुदयाभाव एवेत्येतस्मिन् कषायनये यथोक्ता एव नव जीवघमासाः प्राप्यन्ते, लोभकषायोदयस्तु सूक्ष्म सम्परायेऽपि भवत्यतस्तत्र सूक्ष्मसम्परायान्ता दश जीवसमासा लभ्यन्त इति गाथार्थः ॥ ६ ॥ उक्त कषायद्वारमय ज्ञानद्वारं विभणिपुराह - आभिणिसुओहिमणकेवलं च नाणं तु होइ पंचविहं । ' उग्गह ईह अवाया धरणाऽभिणिबोहियं चउहा ॥६१॥ ज्ञायते-परिच्छिद्यते वस्त्वनेनेति ज्ञानं ज्ञातिर्वा ज्ञान सामान्यविशेषात्मके वस्तुनि विशेषग्रहणात्मको बोध इत्यर्थः,तत् पुननिमिह भीमो भीमसेन'इत्यादिन्यायादेकदेशेन समुदारस्य गम्यमानत्वादाभिनियोधिकश्रु तावधिमनःपर्यायकेवलभेदात्पञ्चविध, तनाभीत्याभिमुख्ये नीति नैयत्ये, ततश्चाभिमुखो वस्तुनो योग्यदेशाव थानापेक्षी नियत इन्द्रियाण्याश्रित्य स्वस्वविषयापेक्षी बोधोऽभिनिबोधः स एव स्वार्थिकतद्धितोत्पादादाभिनिवोधिकं, अथवाऽभिनिबुध्यते-परिच्छिन्नत्ति वस्त्वित्वमिनिबोध इति कतरि, यदिवाऽभिनिबुध्यते-संवेद्यते आत्मना स इत्यभिनिबोध इति कर्मणि स एवाभिनिवोधिकमिति तथैव, तथा श्रवणं :श्रुतं-अभिलापलावितार्थग्रहणप्रत्यय उपलब्धिविशेषः, अथवा श्रूयतेऽसाविति श्रुतं-शब्दः, अयं च कारणे कार्योपचारण ज्ञानशब्दवाच्यो भवत्यतः सोऽपि श्रुतमुच्यते, तथाऽधानमवधिः-इन्द्रियाद्यनपेक्षमात्मनः साक्षादर्थग्रहणम्, अथवाऽवधिःमर्यादा तेनावधिना-रूपिद्रव मर्यादात्मकेन रज्ज्ञानं प्रवर्तते तदप्रवधिरुपचारादिति, तथा स-िइमिजावः काय योगे.नेत्यादिना पूर्वोक्तस्वरूपं मनः पर्ययति-अवगच्छत्तीति कर्मण्यणि कृते मनःपर्यार मिति, तथा केदलं एवमरुहारमसाधारणमनन्तमपरिशेषं चोच्यते, तलैकं तद्भावे शेषछाइ स्थिवज्ञानदर्शनाभावात् असहायं त्विन्द्रियमनःकृतसाहाय्यनिरपेक्षत्वेनार्थपरिच्छेदात् असाधारणं त्वनन्दर दृशदात मनन्तं त्वपरवस्तिकालावस्थायित्वात् अपरिशेषं तु सम्पूर्ण मुच्यते सम्पूर्ण व्यादिशेरग्राहित्यादिति, तलैतस्मिन् पञ्चविधेऽवग्रहहापायधारणाभेदात्तावदाभिनिबोधिकं चतुर्की भवतीति गाथार्थः ॥६१।। अवग्रहादीनामपि भेदनिरूपणार्थमाह पंचहिवि इंदिएहि मणसा अत्थोग्गहो मुधोयव्वो। चक्विंदियमणरहियं वंजणमीहाइयं छद्धा ॥६॥ अवग्रहो द्विधा व्यन्जनावग्रहोऽर्थावग्रहश्य, तत्र व्यज्यते-प्रकटीक्रियते शब्दादिरोंऽनेनेति व्य-जनं, किं तत् १, उच्यते, उपकरणेन्द्रियस्य कदम्बपुष्पाद्याकृतेः श्रोत ॥४८॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy