SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ४७॥ वेदे कषाये च गुण गा.६. भवन्ति, तत्र केन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियरूमूर्छजपञ्चेन्द्रियतिर्यच्च संमूर्छजमनुष्येषु च नपुंसकवेद एव प्राप्यते, गर्मजतियग्मनुष्येषु पुनस्रयोऽपि वेदा लभ्यन्ते, भवनपतिव्यन्तरज्योतिष्काः सौधर्मेशानसम्बन्धिनश्च देवा उपपातमाश्रित्य स्त्रीवेदपुरुषवेदभाजो भवन्ति, देवानां देवीनां चैतेषूत्पादात, सनत्कुमारादयस्तूपपाते पुरुषवेदका एव भवन्ति, देवीनां तेष्वनुत्पादात, सौधर्मशानोत्पन्नास्तु देव्योऽच्युतकल्पान्तदेवानां परिभोगमायान्ति, अतः संभोगमाश्रित्य द्वादशकल्पं यावत् स्त्रीवेदपुरुषवेद्वद्वयमपि प्राप्यते, अवेयकानुत्तरवर्तिनः सुराः पुनः सर्वथैव पुरुषवेदकाः, स्वीसम्भोगस्यापि तेष्वभावादिति गाथार्थः ॥५६। उक्तः स्वरूपतः स्वाश्रययुक्तोऽपि वेदः, साम्प्रतं तत्र व गुणास्थानलक्षणा जीवसमासा| श्चिन्त्यंत इत्याह . अनियट्टन्त नपुंसा सन्नीपंचिंदिया य थीपुरिसा। कोहो माणो माया नियट्टि लोभो सरागतो॥६॥ 'अनियट्टी'त्यादि, मिथ्यादृष्टयादीनि अनिवृत्तिरन्ते येषां तान्यनित्यन्तानि नव गुणास्थानकानि 'नपुंसत्ति एकेन्द्रियादीन् जीवानाश्रित्य नपुंसकवेदे | लभ्यन्ते, किं तस्मिन्नेवः, नेत्याह-'सन्नीपंचिंदिये त्यादि, ये तु मिथ्यादृष्ट्याद्यनिवृत्यन्ताः सम्झिनो गर्भजाः पञ्चेन्द्रिया जीवाः ते 'थीपुरिसत्ति स्त्रीवदे पुरुषवेदे च a वर्तन्त इत्यर्थः, इदमुक्तं भवति-अनिवृत्त्यन्तानि नव गुणस्थानकानि नानाजीवान् प्रतीत्य वेदत्रयेऽपि लभ्यन्ते, सूक्ष्मसम्परायादीनि त्वपगतवेदोदयान्येव मन्तव्यानीति एवं उक्त | वेदद्वारं, साम्प्रतं कषायद्वारमुच्यते, तत्र 'कषशिषे त्यादि हिंसाओं दण्डकधातुः, ततश्च कष्यन्ते नरकादिस्थानेषु प्राणिनोऽनेनेति कषं-कर्म, अथवा कषन्ति प्राणिनः परस्परम| स्मिन्निति कषः-संसारस्तदेव स एव वा प्रायो-लाभो येषां ते कषायाः क्रोधमानमायालोभलक्षणाः सुप्रतीता एव, अत एव सूत्रकारस्तान् निरूप्य प्रथममेव तेषु प्रस्तुतजीवसमास नेव चिन्तयन्नाह—'कोहो माणो माया'ऽनियट्टि लोभो सरागंतोति गाथोत्तराद्ध', मिथ्यादृष्टयादयोऽनिवृत्तिवादरान्ता नवैव जीवसमासाः क्रोधमानमायालक्षणेषु त्रिषु कषायेषु वर्तन्ते, लोभकषायेषु पुनर्नव तावदेत एव प्राप्यन्ते, दशमस्तु सूक्ष्मसम्परायो, यत अाह-'लोभो सरागंतो' त्ति सह रागेण-सूक्ष्मकिट्टीकृतलोभलक्षणेन वर्तत इति सरागः सूक्ष्मसम्परायस्तत्र सूक्ष्मरुम्पराये भावस्तदुत्तरत्नाभावलक्षणोऽतो-व्यवच्छेदो यस्यासौ सरागान्तो लोभ, इदमन हयं-क्रोधमानमायालक्षणकषायलयस्योदयोs- ॥४७॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy