SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ हैमीवृत्तौ । | इत्यलं प्रसंगेन । अथ वैमानिकदेवानां जघन्यस्थितिनिरूपणार्थमाह- हेविल्लुकोसे ' त्यादि, शक्रशब्दन पूर्ववत् सौधर्मजीवसमासे | | देवलोकोभिधीयते, ततश्च सौधर्मादिदेवलोकानां ग्रेवेयकानुत्तरविमानसहितानां मध्ये उपर्युपरितनानां 'हेडिल्ल 'शब्दोपादा वैमानिनादयं सामर्थ्यलब्धोऽध्याहारः, सा जघन्या स्थितिय किमित्याह-'हेट्टिल्लु कोसहि' ति, अधोऽधोवर्तिनां या उत्कृष्टा कालद्वारे कानां जघ| स्थितिः उपर्युपरिवर्त्तनां सैव जघन्या स्थितिरित्यर्थः, तथाहि-यैव सौधर्मदेवलोके सागरोपमद्वयलक्षणा उत्कृष्टा स्थितिर्वक्ष्यते न्यास्थिविः ॥२०३॥ | सैव तदुपरिवर्तिनि सनत्कुमारे जघन्या, यैव चेशाने सातिरेकसागरोपमद्वयस्वरूपा उत्कृष्टा स्थितिरभिधास्यते सैव तदुपरिवर्तिनि | माहेन्द्रे जघन्या, सनत्कुमारोत्कृष्टस्थितिस्तु सागरोपमसप्तकलक्षणा ब्रह्मलोके जघन्या, तदुत्कृष्टस्थितिस्तु दशसागरोपमात्मिका लान्तके जघन्या, तदुत्कृष्टस्थितिरपि चतुर्दशसागरोपमरूपा महाशुके जघन्या, तदुत्कृष्टस्थितिस्तु सप्तदशसागरोपमस्वरूपा | सहस्रारे जघन्या, तदुत्कृष्टस्थितिः पुनरष्टादशसागरोपमलक्षणा आनते जघन्या, तदुत्कृष्टस्थितिरेकोनविंशतिसागरोपमस्वरूपा प्राणते जघन्या, तदुत्कृष्टस्थितिरपि विंशतिसागरोपमात्मिका आरणे जघन्या, तदुत्कृष्टस्थितिस्त्वेकविंशतिसागरोपमस्वरूपात | अच्युतदेवलोके जघन्या, तदुत्कृष्टस्थितिः पुनाविंशतिसागरोपमरूपा नवानां अवेयकविमानप्रस्तटानां मध्येऽधस्तनप्रस्तटे | जघन्या, एवमेतेषु नवसु अवेयकविमानप्रस्तटेष्वेकैक सागरोपमं वर्द्धयद्भिस्तावनेयं यावन्नवमप्रस्तटे त्रिंशत्सागरोपमानि जघन्या स्थितिः, तदुत्कृष्टस्थितिस्त्वेकत्रिंशत्सागरोपमलक्षणा विजयादिषु चतुर्धनुत्तविमानेषु जघन्या स्थितिः, सर्वार्थसिद्धविमाने तु जघन्या स्थितिरेव नास्ति, त्रयस्त्रिंशत्सागरोपमलक्षणाया अजघन्योत्कृष्टाया एव स्थितस्तत्राभिधास्यमानत्वादिति, नन्वेवं सति ॥२०३॥ 'हेठिल्लु कोसठिई सकाईणं जहण्णा सा' इत्यनेन सनत्कुमारादीनामेव जघन्या स्थितिनिरूपिता भवति, न सौधर्मेशान AARA%
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy