________________
जावसमासादापनीयपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातचारित्रलक्षणाः पंच, एतेऽपि प्रत्येकं जघन्यतः समयस्थितिका भवंति, एतदपि
18 छेदोपस्थाहैमीवृत्ती. भावनासहितं 'छावहिउयहिनामा साहीया' इत्यादिगाथाविवरणे दर्शितमेवेति, 'विन्भंग' त्ति विभङ्गज्ञानमपि जघन्यतः
नीय परिकालद्वारे
हार समयस्थितिकमेव, यथा चैवं तथा विन्भंगस्स भवद्विई' त्यादिगाथावृत्ती प्रोक्तमेवेति, 'सासणे' ति सासादनसम्यक्त्व
स्थितिः ॥२४६॥ | मपि जघन्यतः समयस्थितिकं, एतच्च सूत्रकृताऽपि 'सासायणेगजीविये ' त्यादिगाथायां प्रागुक्तमेव, केवलं समयस्थितिकगुण
संग्रहप्रक्रमात् पुनरप्युक्तमिति न पुनरुक्ततादोषो भावनीय इति, मनोयोगादीनां चोत्कृष्टोऽवस्थितिकालः सूत्रे तत्र प्रागेवोक्त इति | नेहाभिहित इति गाथार्थः ॥ २३६ ॥ पूर्व सामायिकादिचारित्रविभागानां पंचानामप्येकैकजीवाश्रितो जघन्य उत्कृष्टश्चोक्तः स्थि४ातिकालः, साम्प्रतं छेदोपस्थापनीयं परिहारविशुद्धिकं च चारित्रं नानाजीवेष्वव्यवच्छिन्नं जघन्यत उत्कृष्टतश्च कियन्तं कालमवाप्यते | इत्येतद्विशेषतीश्चन्तयितुकामो जघन्यतस्तावच्चिन्तयति
अड्डाइज्जा य सया वीसपुहुत्तं च होइ वासाणं । छेयपरिहारठाणं जहण्णकालाणुसारो उ ॥ २३७ ।।
जघन्यतः सार्धं वर्षशतद्वयं नानाजीवेष्वव्यवच्छिन्नं 'छेय'त्ति छेदोपस्थापनीयं चारित्रमवाप्यत इति सम्बन्धः, एत- ॥२४६।। च्चोत्सर्पिण्यास्तृतीयारके नवाशीतिपक्षेषु गतेषु प्रथमतीर्थकरोत्पत्तौ छेदोपस्थापनायचारित्रे प्रवृत्ते तृतीयवर्षशतलक्षणे तत्तीर्थे द्रष्टव्यम्, द्वितीयतीर्थकरतीर्थे छेदोपस्थापनीयचारित्राभावादिति, परिहारगाणं' ति परिहारविशुद्धिकचारित्रिणां पुनर्जघन्यकालस्यानुसारः-अनुसरणं निरन्तरप्रवृत्तिरित्यर्थः, विंशतिपृथक्त्वं वर्षाणां भवति, कथमिति चेदुच्यते, वर्षशतायुषा केनापि नवकेन |