SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ चान्तरं हैमीवृत्ती. वसमासाका भवति, 'अड्डाइज्जपरहा पत्तेयतरुस्स' त्ति प्रत्येकतरु:- प्रत्येकशरीरवनस्पतिकायस्तस्य उपलक्षणत्वात सर्वेऽपि प्रत्येकशरीरिणः प्रत्येकापृथिव्यप्तेजोवाय्वादयोऽत्र गृह्यन्ते, ततश्च सामान्येन प्रत्येकशरीरिणां जीवानां प्रत्येकराशेरुद्वर्त्य साधारणशरिषूत्पन्नानां पुनरपि मदीनां बाद अंतरद्वारं | प्रत्येकशरीरित्वभवने जघन्यतोऽन्तर्मुहर्त्तमुत्कृष्टतस्त्वर्द्धतृतीयाः पुद्गलपरावा अन्तरं भवति, प्रत्येकशरीरेभ्यो ह्युद्वृत्तानां साधारण 18 रनिगोदा दीना ॥२६४॥ शरीरेष्वेवोत्पत्तिः, तेषु चोत्कृष्टतो तृतीयपुद्गलपरावलक्षणः स्थितिकालः प्रागभिहितः, एतावन्तं च कालमिह स्थित्वोवृत्तानां प्रत्येकशरीरेष्वेव गमनं. प्रत्येकसाधारणराशिभ्यामन्यस्य जीवराशेरेवाभावात , तस्मात् प्रत्येकशीरिभ्य उद्वर्त्य पुनरपि प्रत्येकशरी| रिष्वेवोत्पत्तौ युक्तमेवा तृतीयपुद्गलपरावर्त्तलक्षणमुत्कृष्टमन्तरं, अन्ये तूपलक्षणव्याख्यानं न कुर्वन्ति, किन्तु केवलप्रत्येकतरोः स्वका-13 यादुद्वृत्यान्यत्रोत्पन्नस्य पुनरपि प्रत्येकतरुत्वभवन एव यथोक्तमन्तरं व्याख्यानयन्ति, तच्चायुक्तमिव लक्ष्यते, यतः केवलानामेव साधारणवनस्पतिकायिकानामर्द्धतृतीयपुद्गलपरावर्तलक्षणा कायस्थितिरभिहिता, प्रत्येकतरुभ्यश्चोवृत्तानां न साधारणवनस्पतिकायिका एव स्थानं येन तत्कायस्थितिरेवान्तरं स्यात् , किन्तु पृथिव्यप्तेजोवायुत्रसा अपि, एतेषां च षण्णामपि राशीनां समुदिता | कायस्थितिरसंख्याता अपि पुद्गलपरावर्ताः सम्भाव्यन्ते, युक्तिसंगतत्वाद, यथा प्रत्येकाप्रत्येकस्वरूपाणां सामान्येन वनस्पतिकायिकानां, ततश्च यथा पृथिव्यप्तेजोवायुत्रसेभ्य उद्वर्त्य वनस्पतिवृत्पन्नानां पुनरपि पृथिव्यादिरूपतायामसंख्याताः पुद्गलपरावर्ताः प्रागुत्कृष्टमन्तरमभिहितम्, एवं केवलप्रत्येकतरुभ्य उद्वर्त्य साधारणवनस्पतिपृथिव्यप्तेजोवायुत्रसेषूत्पन्नानां जन्तूनां पुनरपि प्रत्येक-18 तरुत्वभवनेऽप्युक्तं स्यात्, न चैवमभिहितं, तस्मादुपलक्षणव्याख्यानात् सर्वेऽपि प्रत्येकशरीरिणोत्र गृह्यन्ते, एतेभ्यश्चोवृत्तानां साधारणवनस्पतय एवोत्पत्तिस्थानं, ततस्तेषूत्कृष्टतो तृतीयान् पुद्गलपरावर्त्तानतिवाह्य पुनः प्रत्येकशरीरिष्वेवोत्पत्तिः, अतो युक्तं
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy