SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ ह त्पादोदरी मनुष्यानेवाश्रित्य सिद्ध, प्रस्तुतग्रन्थे ताण सहस्रारान्तदेवेवल जीवसमासे चायुषोभंग नोत्पद्यते, अतस्तिरश्वः, समाश्रित्य सहस्रारान्तदेवेषु जघन्यतोऽन्तर्मुहर्तमन्तर तत्राभिहितमिति भावः, आनताद्यनुत्त-18| देवानामहैमीवृत्तौ. रविमानपर्यन्तेभ्यस्तु देवेभ्योऽत्र समायाता मनुष्या एव भवन्ति, मनुष्या एव च तेषु देवेषत्पद्यन्ते, अत आनताद्यनुत्तरविमानान्तअंतरद्वार देवेभ्यश्युतानिह वर्षपृथक्त्वं जीवित्वा पुनरपि स्वदेवस्थान एवोत्पद्यमानान् मनुष्यानेवाश्रित्य भगवत्यां जघन्यतो वर्षपृथक्त्व- नयारन्तरम् ॥२६८॥ Bामन्तरमभिहितं, तदेवं भगवतीनिर्दिष्टाभिप्रायेण सहस्रारान्तदेवेष्वन्तर्मुहर्त जघन्यमन्तरं, परतस्त्वानतादिषु सर्वत्राविशेषण वर्षपृथक्त्वमेवान्तरं सिद्ध, प्रस्तुतग्रन्थे तु काप्यन्तमुहर्त कापि नव दिनानि कचिन्मासपृथक्त्वं क्वचित्तु वर्षपृथक्त्वमन्तरमावेदितं, तत्त्वं न ज्ञायते, केवलिगम्यत्वात्तस्येति गाथार्थः ॥ २५४ ॥ अथ देवगतावेव देवानामुत्पादोद्वर्तनयोविरहकाललक्षणमन्तरं प्रतिपादयितुमाहनवदिण वीसमुहुत्ता वारस दिण दस मुहुत्तया हुंति । अद्धं तह बावीसा पणयाल असीद दिवससयं ॥२५५ ॥ | संखेज्जमासवासा सया सहस्सा य सयसहस्सा य । दुसु २ तिसु २ पंचसु अणुत्तरे पल्लऽसंखइमा ॥ २५६ ॥ ___ इह भवनपतिव्यन्तरज्योतिष्केषु सौधर्मेशानयोश्च तिर्यङ्मनुष्यगतिका जीवास्तावनिरन्तरमुत्पद्यन्ते कदाचित्तु विरहोऽपि भवति, कियन्तं कालमिति चेदुच्यते, जघन्यतः समयः, उत्कृष्टतस्तु चतुर्विंशतिर्मुहर्ताः, एतचेहानुक्तमपि सिद्धान्ते प्रतिपादितत्वात् ।। स्वयमपि द्रष्टव्यं, यदाह-'असुरकुमारा णं भंते ! केवइयं कालं विरहिया उववाएणं पण्णता ?, गोयमा! जहण्णेणं एवं समय | उक्कोसेणं चउवीस मुहुत्ता, एवं जाव थणियकुमाराण, एवं वाणमंतराणं जोइसियाण सोहम्मीसाणकप्पेसुवि' 'नवदिण वीसमुहुत्त'-12 18| ॥२६॥ RECESSARANASIC
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy