SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ ERIA है वेनैव स्थित इति, एवमेकस्याविरतसम्यग्दृष्टेरुत्कृष्टतः साधिकरयस्त्रिंशत्सागरोपमप्रमाणः कालोऽवस्थितिः सिद्धा भवति, अविरताजीवसमासे अत्राह-कश्चिननु विजयादिविमानेषु त्रयस्त्रिंशत्सागरोपमाण्यविरतसम्यग्दृष्टित्वेन स्थित्वा योत्रायातोपे विरतिं न प्रतिपद्यते | दीना जपहैमीवृत्ती किन्तु तद्भावेनैव स्थित्वा पर्यन्ते द्वादशदेवलोके समुत्पद्यते तस्य निर्दिष्टादिना क्रमेण पंचपंचाशत्सागरोपमादिकोऽपि कालः लन्य शेषाणां कालद्वारे जघन्येतरौ सम्भाव्यते, तत् कथमेतावानेवोक्तः, सत्यम्, किन्त्वनेन क्रमेण सन्ततमविरतसम्यग्दृष्टित्वमेव किं न भवति अन्यद्वा किंचित् कारण॥२२॥ मिति बहुश्रुता एव विदन्तीति । 'देसजइसजोगीण ये' त्यादि, 'देशयतिः' देशविरतः 'सयोगी तु' सयोगकेवली, अनयोर्द्वयोरप्येकजीवाश्रयेण प्रत्येकमुत्कृष्टवो देशोनपूर्वकोटिः स्थितिकालो भवति, गर्भस्थो हि किल साबिरेकान् जब मासान् ममयति, जातोपि चाटौ वर्षाणि यावद् विरतेरनों भवति, तत ऊर्ध्व देशविरतिं प्रतिपद्य सर्ववितिप्रतिपत्त्या केवलज्ञानं चोत्पाद्य यौ देशविरतसयोगिकेवलिनी प्रत्येक पूर्वकोटिं जीवतस्तयोरुक्तस्वरूपेण किंचिदननववर्षलक्षणेन देशेन न्यूनः पूर्वकोटिस्वरूपोऽयमुत्कृष्टोऽवस्थितिकालः पृथगवगन्तव्य इति माथार्थः ॥ २२३ ॥ अथैषामेवाविरतदेशविरतसयोगिकेवलिना जघन्यकालं पूर्वमनुक्तानां तु गुणानां जघन्येतरभेदभिन्नं च कालमभिधित्सुराह एएसिं च जहण्णं खवगाण अजोगि खीणमोहाणं । नाणा जीवे एगं परापरठिई मुहत्तंतो॥ २२४ ।। 'एएसिं च जहणति चकारो भित्रक्रमे उपरिष्टाद् योक्ष्यते, एतेषामनन्तरगाथोक्तानामविरतसम्यग्दृष्टिदेशविरतिसयोगिकेवलिनां प्रत्येकं जघन्यं कालमाश्रित्य 'मुहुत्तंतो'त्ति अन्तर्मुहूर्तमवगन्तव्यमिति पर्यन्ते सम्बन्धः, तथाहि-अनादि ACAA
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy