SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ पमे च जीवसमासे है कि पुनरनयोः प्रमाणेन कर्तव्यमित्याह-ज्ञातव्याः, का इत्याह-सर्वेषां नारकतिर्यगादिजीवानां कर्मस्थितिकायस्थितिभवस्थितयः, तत्र | अद्धाप्रयो. हमीवृत्ता. कर्मस्थितौ ज्ञानावरणदर्शनावरणवेदनीयांतरायलक्षणकर्मचतुष्टयस्य त्रिंशत् सागरोपमकोटीकोव्य उत्कृष्टा स्थितिः, मोहनीयस्य तु जन" सप्ततिः सागरोपमकोटीकोव्य आयुषस्त्रयस्त्रिंशत् सागरोपमाणि नामगोत्रयोविंशतिः सागरोपमकोटीकोट्य उत्कृष्टा स्थितिः | क्षेत्रपल्यो॥११५॥ कायः पृथिव्यादिकायोत्राभिप्रेतः, विवक्षितैकसिन् काये पुनः पुनस्तत्रैवोत्पत्च्या स्थितिः कायस्थितिः, तत्र पृथिवीकाये विवक्षि- * पमसागरो | तैकजीवः पुनः पुनर्मृत्वा तत्रैवोत्पद्यमानोऽसंख्ययोत्सर्पिण्यवसर्पिणीरवतिष्ठते, एवमप्कायतेजस्कायवायुकायेष्वपि प्रत्येकमसंख्येया उत्सर्पिण्यवसर्पिण्यः कायस्थिातिर्वाच्या, वनस्पतिकाये त्वनन्ता उत्सर्पिण्यवसर्पिण्यः, त्रसकाये तु सातिरेके द्वे सागरोपमसहस्र उत्कृष्टा | कायस्थितिः। भवो- नारकायेकजीवस्य विवक्षितमेकमेव जन्म तत्र भवे स्थितिर्भवस्थितिः, तत्र नारकेष्वकस्यैव जीवस्यैकस्मिन्नेव भवे त्रयस्त्रिंशत्सागरोपमाण्युत्कृष्टा भवस्थितिः, एवं देवेष्वपि, तिर्यङ्मनुष्येषु तु प्रत्येकं त्रीणि पल्योपमानि, एवमेताः कर्मकायभवस्थितयः सूक्ष्माद्धापल्योपमसागरोपमप्रमाणेनैव ज्ञातव्याः । एवमन्यदप्यनयोः प्रयोजनं समयानुसारेण वाच्यामिति गाथार्थः१३०॥ अथ क्षेत्रप्रल्यापमं निरूपयन्नाह बायरसुहुमागासे खेत्तपएसाण समयमवहारे । बायरसुहम खेत्तं उस्सप्पिणीओ असंखेज्जा ॥ १३१॥ बादराणि च सूक्ष्माणि च बादरसूक्ष्माणि पूर्वोक्तपल्यगतानि सहजान्यसंख्येयखण्डीकृतानि च यानि यानि वालाग्राणीत्यर्थः तेषामवगाढत्वसम्बन्धेन सम्बन्धि यदाकाशं तत्र के क्षेत्रप्रदेशा निरंशनभोविभागस्वरूपास्तेषां प्रतिसमयमेकैकापहारे DRONACH155 P११५॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy