SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ जीवसमासे पुवंगं पुव्वंपि य नउयंगं चेव होइ नउयं च । नलिणंगं नालिणंपि य महानलिणंगं महानलिणं ॥ ११४॥ पूर्वागादिहमाता पउमं कमलं कुमुयं तुडियमडडमवव हहुयं चेव । अउयंग अउय पउयं तह सीसपहेलिया चेव ॥ ११५॥ स्वरूपं इह प्रथमगाथायां पूर्वांगादीन्यष्टौ नामानि साक्षादुक्तानि, द्वितीयगाथायां तु साक्षादेकादशाभिहितानि, पद्मांगकमलांगकुमुदां॥१०८॥ गत्रुटितांगाटटांगाववांगहूहूकांगप्रयुतांगशीर्षग्रहोलिकांगलक्षणानि तु नव नामान्युपलक्षणव्याख्यानात् स्वयमेव द्रष्टव्यानीति 5 सर्वाण्यप्यष्टाविंशतिः, एतेषां चाष्टाविंशतिनाम्नां व्याख्याप्रज्ञप्त्यायुक्तापेक्षया क्वचित क्रमभेदःक्वचित्तु सर्वथैव नामान्यत्वं दृश्यते, न चैतावता सम्मोहः कार्यः, संकेतानुसार्यभिधानभेदेऽप्यभिधेयतत्त्वस्याभदाद् अत एव प्रस्तुतग्रंथसूत्रपुस्तिकास्वपि क्वचिद् । वाचनाभेदं समीक्ष्य वाच्यार्थस्याभेदेऽनास्था न कर्त्तव्यति, तदेवं गणितविषयता यावान् कालः समुपयाति तावानसौ शीर्षप्रहेलिकापर्यंतो दर्शितः, अतः परमेकं दश शतं सहस्रमित्यादिगणितसंख्याव्यवहारातीतत्वादसंख्येयोऽसावित्यनतिशयिना पल्यायुपमयैव X ज्ञातव्य इति दर्शयन्नाह एवं एसो कालो वासच्छेएण संखमुवयाइ । तेण परमसंखेज्जो कालो उवमाए नायव्यो ॥ ११६॥ एवमनन्तरोक्तक्रमण वर्षाणामेकं दश शतं सहस्रमित्यादिगणितेन यश्छेद इयत्ता परिच्छेदलक्षणस्तेन वर्षच्छेदेन एष एव-शीर्षप्रहेलिकापर्यन्तः कालः संख्यामुपयाति, अतः परं पुनः पूर्वमुनिभिर्गणितसंख्ययाऽव्यवहृतत्वादसंख्यातः काल इत्युपमयैव ज्ञातव्य ॥१०८॥ Pइति गाथार्थः ॥११६॥ यश्च पल्याधुपमागम्यः कालः स द्विविधः-पल्योपमरूपः सागरोपमरूपश्च, तत्र पल्योपमनिर्णयार्थ तावदाह SHRESC%DAORE शतं सहस्राम कर्तव्योति, तदायभिधेयतच
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy