SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ जीवसमासे 3 | पुग्गले परिसाडेई' त्ति, अयमपि च समुद्घातोऽन्तमौहर्तिक एव, ततः परं वैक्रियसमाप्त्या स्वरूपस्थत्वादिति ४, तेजःशब्देन तैजस-1 हैमीवृत्ती शरीरमभिधीयते, तत्कारणभृतं चोपचारात्तैजसशरीरनामकर्माप्युच्यते, ततश्च तेजोविषयः समुद्घातस्तेजःसमुद्घातः, अयमपीत्थं | घाताः क्षेत्रद्वारे भावनीयः- यथा तेजोनिसर्गलाब्धमान् क्रुद्धः साध्वादिः सप्ताष्टौ पदान्यवष्वष्कथ विष्कम्भवाहल्याभ्यां शरीरमानं आयामतस्तु ॥१८८॥ जघन्यतोऽङ्गुलसंख्येयभागमुत्कृष्टतः पुनः संख्येयानि योजनान्यनन्ततैजसशरीरस्कन्धवेष्टितानां जीवप्रदेशानां दण्डं शरीराद् बहिः प्रक्षिपति, ततः क्रोधविषयीकृतं मनुष्यादि निर्दहति, एषोऽपि समुद्घातोऽन्तमुहूर्तप्रमाण एव, तत्र चान्तर्मुहूर्ते प्रभूताँस्तैजःशरीर| नामकर्मपुद्गलान् शातयति, ततोऽन्तर्मुहूर्त्तात् समुद्घातानिवृत्त्य स्वरूपस्थो भवति ५, आहारकशरीरनामकर्मविषयः समुद्घात: आहारकसमुद्धातः, यदिवा आहारकशरीरकरणकालविषयः समुद्घात आहारकसमुद्घातः, अयमपि वैक्रियसमुद्घातवेदव भावनीयः, तथाहि-आहारकशरीरलब्धिमान् चतुर्दशपूर्वविद् आहारकशरीरकरणकाले विष्कम्भवाहल्याभ्यां शरीरमानं आयामतस्तु जघन्यतो गुलसंख्येयभागमुत्कृष्टतस्तु संख्येयानि योजनानि शरीराद् बहिःस्वप्रदेशदण्डं निसृजति, निसृज्य च यथास्थूलान् प्रभूतानाहारकशरीर नामकर्मपुद्गलान् प्राग्बद्धान् शातयति, अयमप्यन्तर्मुहूर्त्तमानः, अन्तर्मुहूर्ताच्च समुद्घातान्निवर्त्तत इति ६,केवलिनः समुद्घातः केवलिसमु द्घातः,तत्करणसमये च भगवान केवली अन्तर्मुहूर्तमुदीरणावलिकायां कर्मप्रक्षेपव्यापाररूपमावर्जीकरणं करोति, ततः समुद्घातं गच्छति है। | तस्य चायं क्रमः, तद्यथा-प्रथमसमये तावत् स्वदेहविष्कम्भवाहल्योपेत आयामतस्तृाधोलोकान्तगामिनं जीवप्रदेशसंघातरूपं दण्डं वा॥१८८॥ केवलज्ञानाभोगतः करोति, द्वितीयसमये तु तमेव दण्डं पूर्वापरदिग्द्वयप्रसारणात्तिर्यग्लोकान्तगामिनं कपाटमिव कपाटं विदधाति, तृतीयसमये तमेव कपाट दक्षिणोत्तरदिग्द्वयप्रसारणात्तिर्यग्लोकान्तगामिनमेव मन्थानमिव मन्थानं करोति, एवं च लोकस्य प्रायो titSACREAtos
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy