________________
जीव
पूरमाणो
॥९७॥
न भवन्त्येव तद्विषया इति भावः, "बंधोऽणतपएसो अत्थेगइओ उ जो य छिज्जेज्जा । भिज्जेज व" ति क्वचित् पाठः,अत्राप्यर्थों
न भिद्यत एवेति गाथार्थः ॥ ९७ ॥ तत्र यश्छेदनाद्यविषयः सूक्ष्मपरिणामापनो व्यावहारिकः परमाणुः स पूर्वमेव दर्शितः, येवमध्या४ इदानी चादरपरिणामतया छेदनादिगोचरस्कन्धरूपान् श्लक्ष्णश्लक्ष्णिकाया उपारवर्तिनः शेषानुत्सेधांगुलनिष्पत्तिकारणभृतान्:
न्मानं. दो परिमाणविशेषानुपदर्शयन्नाह
परमाणू तसरेणू रहरेणू अग्गयं च वालस्स । लिक्खा जूया य जवो अट्ठगुणविवाड्डिया कमसो ।। ९८ ॥
इह परमाणोरनन्तरमुपलक्षणव्याख्यानादृर्ध्वरेणोः पाठो द्रष्टव्यः, आगमेऽनेकस्थानेषु तथैव दृष्टत्वाद् युक्तिसङ्गतत्वाच्च, ततश्चैते द्र परमाणूवरेणुकत्रसरेणुरथरेण्वादयो यवपर्यन्ताः परिमाणविशेषा यथोत्तरमष्टगुणाः क्रमेण कर्त्तव्याः, तद्यथा-परमाणुरष्टगुणः ऊर्ध्वरेणुः
भवतीत्यर्थः, परमाणुश्चेह यः पूर्वगाथायामुपचारतः श्लक्ष्णश्लक्षिणकालक्षणः प्रोक्तः स द्रष्टव्यो न तु छेदनाद्यविषयः प्रमाणादिभूतो माव्यावहारिक इति, तेनानन्तगुणेनान्तराल एव श्लक्ष्णश्लक्ष्णिकाद्यभिधानाद् आतिसूक्ष्मण च तेनाष्टगुणेन बादरपरिणामस्योर्ध्वरेणारघट
नात्, तथाहि-वातायनादिषु रविरश्म्यादिव्यङ्ग्यः स्वतः परतो वा ऊर्ध्वाधस्तिर्यकचलनधर्मा रेणुरूर्ध्वरेणुरुच्यते, स कथं तेनाष्टगुणेन ॥ ९७॥ निष्पद्येत?, तस्मात् सिद्धान्ताव्यभिचारि स्थितमिदं-यदुतोपचारतः पूर्व व्यवहारपरमाणुतया प्रोक्ताभिरष्टभिः श्लक्ष्णश्लक्ष्णिकाभिरेक ऊर्ध्वरेणुर्भवतीति, व्यस्यति-पौरस्त्यादिवायुप्रेरितो गच्छति यो रेणुः स त्रसरेणुः, ऊर्ध्वरेणुः स्वतोऽपि चलति अयं तु पौरस्त्यादिवात[प्रेरित एवेत्यस्मात् सोऽल्पप्रमाण इत्यतोऽष्टभिरूद्धरणुभिरेकः त्रसरेणुः सम्पद्यते, एवं च सति ऊर्ध्वरेणोरध्याहारो युक्तिसङ्गत एवावग