________________
॥ १३ ॥
धर्म्मा वंशा शैला अन्जना रिष्ठा मघवती, अन्यत कचित् मयेत्यसौ पठ्यते, माघवती इत्येतानि रत्नप्रभादीनां यथासङ् ख्यमनादिकालादेवमेव यथाकथचि दन्वर्थनिरपेक्षतया प्रवृत्तानि ' नामधेयानि ' अभिधानानीति गाथार्थः ॥ १२ ॥ अथ तासामेव सान्वर्थान्यभिधानान्तराण्याहरयणप्पभा य सकरवा लुयपंकप्पभा य धूमपहा । होइ तम ( होईतमा ) तमाविय पुढचीणं नामगोताई ॥ १३ ॥
रत्नानामिहेव वच्यमाणगोमेयक रुचकाङ्क लोहिताक्षवै ट्र्यं प्रभृतीनां बहूनां तल सम्भवान्नरकवर्ज प्रायो रत्नानां प्रभा ज्योत्स्ना यस्यां सा रत्नप्रभा एवं शक राणां उपलखण्डानां प्रभा-प्रकाशनं स्वरूपेणावस्थानं यस्यां सा शकरप्रभा, एवमन्यत्रापि प्रभाशब्दो योजनीयः, वालुकायाः परुषपांशूत्कररूपायाः प्रभा स्वरूपावस्थितिर्यस्यां सा वालुकाप्रभा, पङ्कस्य प्रभा यस्यां सा पङ्कप्रभा, पङ्काभद्रव्योपलक्षितेत्यर्थः, धूमस्य प्रभा यस्यां सा धूमप्रभा, धूमाभद्रव्योपलक्षितेति भावः, तमसः प्रभा यस्यां सा तमः प्रभा, कृष्णाभद्रव्योपलक्षितेति हृदयम्, श्रन्ये तु तमा इत्येतावन्मात्रमेव मन्यन्ते, तत्रापि तमोरूपद्रव्ययुक्तत्वात्तमेति मन्तव्यं, अतिशयेन तमः तमः तमस्तस्य प्रभा यस्यां सा तमस्तमःप्रभा, अतिकृष्णद्रव्ययुक्तेत्यर्थः अत्रापि तमस्तमा इत्येतावदेव केचिदिच्छन्ति, तत्राप्यतिशयवत्तमोरूपद्रव्ययुक्तत्वात्तमस्तमा, इत्येतानि धर्मादिपृथिवीनां परापरपर्यायेषु नमनात्- सर्वदेवानुवर्तनानामानि गोः- स्वाभिधायक वचनस्य वाणाद्- यथार्थत्वसम्पादनेन पालनाद्गोत्राणि, सत्यार्थानीत्यर्थः, नामानि च तानि गोलाि चेति नामगोलागीति गाथार्थः ॥ १३ ॥ उक्ता नरकगतिः, अथ तिर्यग्गतिनिरूपणार्थमाह
तिरियगईया पंचिंदिया य पज्जन्तया तिरिषखीओ। तिरिया य ऊपज्जत्ता मणुया य पजत्त इयरे य ॥ १४ ॥
:
तिर्यग्गतौ भवास्तिर्यग्गतिकाः, के पुनस्ते ? इत्याह- 'पंचिंदिया यति पञ्चेन्द्रियास्तिर्यग्गतिका मीनमहिषमयूरादयः चशब्दादेकद्विलिचतुरिन्द्रियाणां सङ्ग्रहः, एते च सर्वे कथम्भूता इत्याह-पर्याप्तकाः, न केवलमेतेः तिर्यञ्चः तिर्यग्योषितश्च पर्याप्तास्तिर्यग्गतौ भवन्ति । ननु किमेते : एकेन्द्रियादयः पर्याप्ता एव तिर्यग्गतिका भण्यन्ते, 'नेत्याह- अपर्याप्ताश्च एते तिर्यचस्तिर्यग्गतिका भवन्ति, तस्मादेषद्विति चतुष्पञ्चेन्द्रियास्तिर्यः चच पर्याप्त पर्याप्तास्तिर्यग्गतिका भरायन्त इति तात्पर्यम् । अथ मनुष्य गतिनिरूप
नरकगोलाि तिर्यग्गतिः
गा. १३-१६
॥ १३ ॥