________________
मनुष्यभदाः
१४॥
गा. ११
णार्थमाह-मनुष्याः पर्याप्ता इतरे च-अपर्याप्ता मनुष्यगतौ भवन्तीति शेष इति गाथार्थः ॥ १४ ॥ मनुष्यानेव क्षेत्रादिभेदतश्चिन्तयन्नाह
ते कम्मभोगभूमिय अंतरदीवा य खित्तपविभत्ता। सम्मुच्छिमा य:गब्भय आरिमिलक्खुत्ति य सभेया ॥ १५ ॥
'त' अनन्तरोताः पर्याप्तापर्याप्तमनुयाः पुनरपि 'खेत्तपविभत्त' ति निवासस्थानभूतेन क्षेत्रण हेतुभूतेन प्रविभक्ताः-पृथक्चिन्त्यमानाः सन्तत्रिविधा भवन्ति, तदेव च वैविध्यमुपदर्शयन्नाह कृषिवाणिज्यतपःसंयमानुष्ठानादिकर्मप्रधाना भूमयः कर्मभूमयो-भरतपञ्चकैरावतपञ्चकमहाविदेहपञ्चकलक्षणाः पञ्चदश तासु जाताः कर्मभू| मिजा, भुज्यन्त इति भोगाः-शब्दरूपरसगन्धल्पाः , ते चेह युगलधार्मिकाणां सम्बन्धिनो विशिष्टा गृह्यन्ते १, कृयादिकमरहिता भोगप्रधाना एव भूमयो भोगभूमयः-हेमवतपन्च
| कहरिवर्षपञ्चकदेवकुरुपञ्चकोत्तरकुरुपञ्चकरम्यकपन्चकैरव्यवतपन्चकरूपास्त्रिंशत् तासु जाता भोगभूमिजाः १ अन्तरे-लवणसमुद्रस्य मध्ये पा अन्तरद्वीपा-एकोरुकादयः षट्ME पन्चासत्तेषु जाता मनुष्य अप्युपचारादन्तरद्वीपाः ३, चशब्दः समुबये, अथक प्रदेशे पुनरमी द्वीपा वर्तन्ते । किस्वरूपाश्च ? इति, अत्रोच्यते, इह जम्बूद्वीपे भरतक्षेत्र& पर्यन्ते पूर्वापरायततया व्यवस्थितस्य हिमवत्पर्वतस्य पर्यन्तादुत्तरपूर्वस्यां दिशि लीणि योजनशतानि लवणसमुद्रमवगाहा, हिमवतः पर्यन्तादीशानकोणानुसारेण त्रीणि योजनशतानि
लवणसमुद्र'.प्रविश्वेत्यर्थः, अनान्तरे त्रीणि योजनशतानि प्रत्येकमायामकिकम्भाभ्यामेकोनपञ्चाशदधिकानि नव योजनशतानि किञ्चिन्न्यूनानि परिक्षेपेणकोरुकनामा द्वीपः PPI समस्ति, मयं च पञ्चधनुःशतविष्कम्भया गव्यूतद्वयोछूितया पपवरवेदिकया वनखण्डेन च सर्वतः समवगूढः १, एवमस्यैव हिमवतः पर्वतस्य. पर्यन्ताद्दक्षिणपूर्वस्याः दिशि, समान यकोयानुसारेवेत्यर्थः, त्रीणि योजनरातानि लवणसमुद्रमक्याइयकोरुकनिदि प्रमाणायक एवाभासिकनामा द्वीपः संतिष्ठते १ तथा तल्यैव हिमवतः पर्यन्ताइक्षिणपधि& मायां दिशि, नशतकोयानुसारेणेति भावः, त्रीशि योजनशतानि लवणसमुद्र प्रविश्य यथोक्तमानयुक्त एव वैषाणिकनामा द्वीपो मन्तव्यः ३ हिमवत एव पर्यन्तात् पश्चिमोत्तरख्या
दिशि, वायव्यकोणानुसारेणेत्यर्थः, त्रीणि योजनशतानि लवणसमुद्रमवगायाभिहितप्रमाणान्वित एव नह गोलिकनामा द्वीपः प्राप्यत इति ४, एवमेते चत्वारो द्वीपा हिमवत एवं का चतस्टम्वपि विदिदचेकप्रमाणाधन्विताः प्रोकाः, म[न्य तो यथाक्रममेकोरकादीनां: परतो व्यवस्थिता भिन्नप्रमाणाधन्विताश्चत्वारो द्वीपाः प्रोच्यन्ते, तपथा-एकोरकद्वीप
॥१४॥