________________
॥५८
Naroo पाक-
वीजेदः न संभवति, तद्वंदवतां पुलाकलब्धेरभावादिति, बकुशप्रतिसेवनाकुशीलाः पुनर्वेदत्रयेऽपि लभ्यन्ते, कषायकुशीला अपि श्रेणेरन्यत्र वेदत्रय एवं वर्तन्ते, श्रेगयारूढारत्ववेदका अपि भवन्ति, निम्रन्थाः स्नातकास्त्ववेदका एव १, चारित्रद्वारे पुलाकबकुशप्रतिसेवनाकुशीलाः सामायिकच्छेदोपस्थापनीयलक्षणे चारित्रद्वय एव लभ्यते न शेषपु, कपायकुशीलास्तु यथारख्यातवजे शेषचारित्रचतुष्टये वर्तते, निम्रन्थस्नातकास्तु यथाख्यातचारित्रिणः २, प्रतिसेवनाद्वारे पुलाकप्रतिसेवनाकुशीला मूलगुणानामुत्त| रगुणानां च प्रतिसेवका-विराधकाः, अकुशास्तूतरगुणानां विराधकाः, न मूलगुणानां, कषायकुशीलनिप्रन्थत्वातकाः पुनरप्रतिसेवका एव ३, ज्ञानद्वारे पुलाकबकुशप्रतिसेवनाकुशीला मतिथ तावधिलक्षणे ज्ञानत्रय प्राप्यन्ते, न शेष, कषायकुशीलनिम्रन्थास्तु केवलज्ञानवर्जे शेषज्ञानचतुष्टये, स्नातकास्तु केवलज्ञानिन एव, पुलाकानां जघन्यतो नवमल्य पूर्वस्य यत्तीयमाचारवस्तु, उत्कृष्टतस्तु नव पूर्वाणि श्रुतं भवति, बकुशप्रतिसेवनाकुशीलानां तु जघन्यतोऽष्टप्रवचनमातृ श्रुतं उत्कृष्टतस्तु दश पूर्वाणि, कषायकुशीलनिन्धानामपि जघन्यतोऽप्रवचनमातृ श्रुतं उत्कृष्टतस्तु चतुर्दश पूर्वाणि, स्नातकानां तु केवलित्वान्न श्रुतम् ४, कालद्वारे पुलाका अवसर्पिण्यां सुषमदुषमादुष्पमसुषमालक्षणयास्नीयचनुरिकयों व जन्म प्रवज्यां च प्रतिपद्यन्त, चतुर्थारके गृहीतत्रतास्तु सत्तामाश्रित्य दुषमालक्षणे पञ्चमेऽप्यरके प्राप्यन्ते, उत्सर्पिग्यां तु दुषमादुःपममुपमासुषमंदुष्पमालक्षणेषु द्वितीयतृतीयचतुर्थारकषु जन्म लभन्त, व्रतं पुनस्तृतीचतुर्थारकयोरेवासादयन्ति, दुष्षमसुषमासदृशकालेषु महाविदेहक्षेत्रेषु पुनर्जन्मना व्रतेन च प्राप्यन्ते, बकुशप्रतिसंवनाकघायकुशीलाः पुनरखसप्पिंगयां सुपमदुःपमाटुपममुषमादुश्वमालक्षणेषु तृतीयचतुर्थप-चमारकेषु जन्मना व्रतेन च प्राप्यन्ते, न शेषेषु, उत्सर्पिण्या तु दुष्पमादुष्पमसुषमामुषमदुःषमालक्षणेषु द्वितीयतृतीयचतुर्थारऋषु जन्म प्राप्नुवन्ति, व्रत पुनस्तृतीयचतुर्थारकयोरेवासादयन्ति नान्यन, दुष्पमसुषमासदशकालेषु महावि. | दहक्षेत्रं षु जन्मना व्रतेन च सर्वदा लभ्यन्त, देवादिभिरुपसंहृता एते उत्सर्पिण्यवसर्पियोः सर्वेष्वप्यरकेषु लभ्यन्तै, तथा सुषमसुषमासदृशकालेषु देवकुरूत्तरकुरुषु सुषमातुल्यकालेषु हरिवर्षरम्यकषु स्पमध्यमाप्रतिरूपकालेषु हैमवतैररायवतेषु दुष्पमसुषमासन्निभकालेषु महाविदेहक्षेत्र षु चैते सर्वे लभ्यन्ते, निर्गन्थन्नातकास्तु यथा पुलाकास्तथा वक्तव्याः, कवलमुपसंहरणं बकुशादीनामिव तेषामपि वाच्यं, ते ह्यप्राप्त निन्थन्नातकभावाः पूर्व विराधितदेवादिना महाविदेहादिभ्योऽपय भरतादिषु क्षिप्यन्ते, तत्र च शिक्षा निर्गन्थन्ना
40-260१२-40-4500
-00
॥ ५८॥
-00809