SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ५७॥ दाषाः सूक्ष्मयकुशाः, उक्तञ्च -"प्राभोगे जाणतो करेइ दासे अजाणमणभोगी। लाए जाणिज्जती असंखुड़ा संबुडो इवरो ॥ १॥ अच्छिमुह मन्जमाणो होइ प्रहा- पुलाकादिस्वसुहुमयो तहा बउसो ।।" इत्यादि, एते च बकुशाः सामान्येन · ऋद्धियशस्कामाः सातगौरवाश्रिता अविविक्तपरिवाराश्छेश्याग्यशबलचारितयुक्ता अवगन्तव्याः, तत्र रूपम् । ऋद्धिः-प्रचुरवस्त्रपात्रादिप्राप्तिर्यशः ख्यालिगुणास्तत्कामकाः, सात-सुखं तत्र गौरव-प्रादरस् तदाश्रिताः, अविविक्त:-प्रसंयमात् अधरभूतः समुद्र कनादिना निष्टजङ्घरतैलादिना विहितशरीरमृजः कर्तरिकाकल्पितकेशः परिवारो येषां तेऽविविक्तपरिवाराः, छेदयोग्यं शवलमतिचारकवर यचारिखं तेन युक्ताः २. कुशीला द्विविधाः-प्रतिसेवनाकुशीलाः कषायकुशीलाच, तत्र सेवना-संयमस्य सम्यगाराधना तत्प्रतिपक्षस्तु प्रतिसेवना तथा कुशीलाः प्रतिसेवनाकुशीलाः, कषायः सम्प्रचलनकाधाधु दयलक्षगौ: कुशीलाः | कषायकुशीलाः, तत्र प्रतिसेवनाकुशीलाः पञ्चबिधाः-ज्ञानदर्शनचारिखलिङ्गप्रतिसेवकाः सूक्ष्मप्रतिसेवकाश्च, नत्र ज्ञानदर्शनचारिखलिङ्गान्युपजीवस्तत्प्रनिसेवक उच्यते, एष एव शाभनस्तपस्वीत्यादिप्रशंसया तु यस्तुष्यति स सूक्ष्मप्रतिसेवकः, उक्तञ्च- "इह नाणाइकुसीलो उबजीयं हाइ नाणपभिईए। अहमुहमा पुगा तुस्सं एस तवस्सित्ति । संसाए ॥ १॥" कषायकुशीला अपि पञ्चविधाः-ज्ञानदर्शनचारित्रलिङ्गकषायकुशीलाः सूक्ष्मकषायकुशीलाश्च, तत्र ज्ञानदर्शनचारित्रलिङ गानि ज्वलनक्रोधकषाया- | अपयुक्तो यः स्वस्वविषये व्यापारयति स तत्तत्कषायकुशील उच्यते, कषायाविट एव यः कस्यापि शापं प्रयच्छति स चारित्रकषायकुशीलः, मनसा तु क्रोधादीन् कुर्वन् । सूक्ष्मकषायकुशीलः, अथवा संज्वलनक्रोधादिकषायाविष्ट एव ज्ञानदर्शनचारिखलिंगानि यो विराधयति-अतिचारमलिनानि कराति स ज्ञानादिकषायकुशीलः, सूक्ष्मक- । पायकुशीलस्तु तथैव, आह च- "नाणं दंसण लिंग जो जुंजइ कोहमाणमाईहिं। लो नाणाइकुसीला चरणकुसीला उ सावंगा ।।।॥ अहवा कोहाईहि नाणाइदिराहयो कुसीलत्ति। मणसा कोहाईए कुब्वंतो होइ मुहुमो उ ॥ २॥” उक्ता द्विविधा अपि कुशीला इति ३ निन्था द्विविधा-उपशान्लमोहाः क्षीणमःहाच , एतत्स्वरूपं तु प्रागेब निरूपितं स्नातकास्तु सर्वोपाधिव्यतीत्यान्निरुपचरितभेदासम्भवत एकप्रकारा एवति । एतेषां च पुलाकादीनां व्याख्याप्रज्ञप्तौ - "पाणवणे बय रागे कप्प चरित्त पडिसेवणा नाणे" इत्यादि यथोक्तः षट्ति'शता द्वारैर्विचारोऽस्ति, तब बहुत पयांगीनि कानिचिद् द्वागण्यत्रापि लिख्यत, तब वेदद्वार पुलाकानां 164॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy