SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ मेतत्-निग्रन्थाः सर्वथ व कषायादयरहिता भवन्ति, मातकास्तु केवलिना ज्ञातव्याः, इदमुक्तं भवति-न केवलं कषायाभावा ज्ञानावरणादिकम्मणामपि तेष्वभावस्तत्त- चक्षुर्शनाभावे केवलित्वायोगादिति, वह च मातका इत्यनुक्तमपि लभ्यतेऽन्येषां केवलित्वासंभवात, तदेवं तुलादण्डन्यायेन मध्यगतस्यास्य कषायद्वारस्य ग्रहणे शेषाणामप्या-दिषु गुणस्थान, द्यन्तभूतानां भगवतीग्रन्थोक्तद्वाराणामिह ग्रहणं वेदितव्यं, तानि च पुलाकादिषु कानिचित्पूर्व वृत्तौ चितितानि, शेषाणि तु भगवत्युक्तानुसारेण ,स्वयमपि चिन्त कानि गा. ६६. नीयानीति गाथार्थः ॥ ६॥ तदेव पुलाकादिश्रमणाम्वरूपभगानेन तच्चरणपरिणामात्मकोऽपि संयमः संभवतीति दर्शितम् । अथैतस्मिन्नपि संयम गुणास्थानलक्षणा: जीवसमासाश्चिन्तनीयाः, संयमश्च निराधारो न संभवति, आधारश्चान पुलाकादयः प्रस्तुता अतस्तेषु तचिन्ता क्रियते, तत्र पुलाकबकुशप्रतिसेवनाकुशीलेषु प्रमताप्रमत्तगुणास्थानयं प्राप्यते, न शेषाणि, चारित्रगुणायुक्तत्व नैतेषु मिथ्यादृष्टित्वाद्यसम्भवात, श्रेणिद्वयानारोहणेन चापूर्वकरणत्वाद्ययोगादिति, कषायकुशीलेषु तु प्रमत्ताप्रमत्तापर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायलक्षणानि पञ्च गुणस्थानकानि लम्पन्ते कारणं तु प्रागेवोक्तप्रायमेव, निर्यन्थपूपशान्तमाहक्षीणमाहलक्षणं गुणास्थानव्यमवाप्यतं, स्नातकेषु तु सयोग्ययोगिगुणास्थानकद्वयं भवति । तदेव सामायिकच्छेदोपस्थापनीयादिरूपः पुलाकादिचरणपरिणामात्मकश्चोक्तः संयमः, प्रत्ये क च चिन्तितास्तत्र जीवसमासास्तथा च सत्यवसित संथमद्वारमथ दर्शनद्वारमभिधित्सुराह - चरिंदियाइ छउमे चक्बु अचक्न य सव्व छउमत्थे। सम्मे य ओहिदंसी केवलदंसी सनामे य॥६६॥ तत्र चक्षुरचक्षुरवधिकवलभेदाद्दर्शनं चतुर्दा, इदं चातिप्रतीतमिति सूत्रकृता स्वरूपता न नि एमता विनेयजनानुग्रहार्थ वयंभव किञ्चित्त स्वरूपं निरूपयामः, तत्र a दृश्यतेऽनेनेति दर्शनं, दृष्टिर्वा दर्शनं, सामान्यविशेषात्मके वस्तुनि सामान्यग्राहको बोध इत्यर्थः, यथा वनं सेना ग्रामा नगरमित्यादि, चक्षुषा वस्तुसामान्यांशग्रहणात्मकं | दर्शनं चक्षुर्दर्शनम् १, प्रचक्षुषा-चक्षुर्वर्जेन्द्रियचतुष्टयेन दर्शनं यथोक्तरूपं तदचक्षुर्दशनम् २, चक्षुरादिकरणयामनिरपेक्षबोधात्मकोऽवधिवि दर्शन-वस्तुसामान्यांशग्रहग्रामवधिदर्शनम, अथवा रूपिद्रव्यग्रहणात्मिका मर्यादाऽवधिस्तेन दर्शनमवधिदर्शनं, कवलं-पूर्वोक्तशब्दार्थ तेन दर्शनं-यथोक्तरूपं कयलदर्शनम् , उक्त म्यरूपतो दर्शनचतुष्टयमथ
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy