SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ जीवसमासे हैमीवृत्ती- अथ जीवसमासे बृहद्विषयानुक्रमः | गाांकः विषयः पृष्ठाङ्कः गाथांकः विषयः पृष्ठाङ्क: अनुक्रमगाथांका विषयः पृष्ठाङ्कः १. अयोगित्वे चतुर्दशगुणस्थानस्थाः २३-२४ पंचस्विन्द्रियेषु गुणस्थानानि २२ णिका: चतुर्विंशतिजिननमस्कारः चतु- सिद्धाश्च ... ११/२५ पर्याप्तय: ... २३ देशजीवसमासनिरूपणप्रतिज्ञा च १ | ११-१३ गतेर्भेदाः, भेदा नामानि २६ षट् कायास्तेषु गुणस्थानानि च २४ निक्षेपनिरुक्तिसत्पदादिगत्यादि गोत्राणि च नरकाणां १२ २७-३६ खरपृथ्वीमणिअपतेजोवायुभिश्चानुगमः ... २१४ तिर्यग्नरगतिनिरूपणं.... १३ बादरवनस्पतिकन्दादिसेवालाजीवनिक्षपोः १५ कर्मभोगभूम्यन्तरद्वीपसमू दिसाधारणभेदाः ... २४|| किमादीनि षडनुयोगद्वाराणि ४ छिमगर्भजार्यम्लेच्छभेदा अनन्तकायप्रत्येकवनस्पतिसत्पदादीनि अष्टानुयोगद्वाराणि ४ नराणाम् | लक्षणानि .... २९ गत्यादीनि चतुर्दश मार्गेणास्थानानि५/१६-२१ देवानां भेदाः भवनपतयः १० ३८-३९ त्रसकाये द्वित्रिचतुष्पंचेन्द्रियभेदा:२९ बहुत्वात् जीवभेदानां चतुर्दश व्यन्तराः ८ ज्योतिष्का: ५क-- | ४०-४४ पृथ्व्यादीनां कुटकोटीमानम् ३१ | भिर्भेदैरनुगमस्य प्रस्तावः ल्पोपपन्नाः १२ प्रैवेयकाः ९ ४५-४७ योनीनां संवृतादयोऽचित्तादयः चतुर्दश मिथ्यादृष्ट्यादीनि अनुत्तराः ५ शीतोष्णाददयश्च भेदाः ३३18 गुणस्थानानि ... ११ | २२ गतिषु चतसृषु गुणस्थानानि २१ | ४८-५० संहननानिक्षतानि केषां कानि च ३४ R८-९
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy