________________
जविसमासे हैमीवृचौ.
॥ २ ॥
विषयः
निक्षेपानुयोगमार्गणागुणस्थानानि सप्रेभद्गतीन्द्रियकायकुलयोनिसंहननसंस्थानशरीरयोगवेदकषायज्ञानसामायिका दिपुलाकादिदर्शनलेश्याभव्यक्षयोपशमादिसम्यक्त्वसंज्ञाऽऽहारकवर्णनं तत्र गुणास्तत्स्वामिनश्च धर्मास्तिकायाद्य जीवभेदा:
...
...
जीवसमासेलध्वीविषयानुक्रमणिका
विषयः
द्रव्यप्रमाणे दंडांगुला दिभेदाः ९ काले समयादिपल्यादितत्प्रयोजनसंख्यातादिनयप्रमाणभेदाः मिध्यादृष्ट्यादिनारकादिजीवमानं धर्मास्तिकायादिमानं नारकादिशरीरमानम् स्पर्शना अधस्तिर्यगूर्ध्वलोकाः ८२ समुद्घातास्तत्क्षेत्रकालमानं ८६ मिध्यादृगादिस्पर्शना च
गाथा यावत्.
...
विषयः
१०४ | नारदेवतिर्यग्नरायूंषि मिध्यागादीनां स्थितिः
१४३ अन्तरं गत्युत्पादादि सिद्धिनारकदेव१६६ | गुणानां विरहकालच १६८ भावभेदा जीवाजीवाश्रयत्वं लब्धयश्च १८० | गतिवेदपृथ्वीदेव जातिकायगुणानाम१९१ पबहुत्वं धर्मादीनां च फलमुपसंहारश्च
गाथा यावत्.
२००
...
गाथा यावत्.
२४२
२६४
२७०
२८४
२८७
अनुक्रमणिकाः
॥ २ ॥