SearchBrowseAboutContactDonate
Page Preview
Page 2
Loading...
Download File
Download File
Page Text
________________ जविसमासे हैमीवृचौ. ॥ २ ॥ विषयः निक्षेपानुयोगमार्गणागुणस्थानानि सप्रेभद्गतीन्द्रियकायकुलयोनिसंहननसंस्थानशरीरयोगवेदकषायज्ञानसामायिका दिपुलाकादिदर्शनलेश्याभव्यक्षयोपशमादिसम्यक्त्वसंज्ञाऽऽहारकवर्णनं तत्र गुणास्तत्स्वामिनश्च धर्मास्तिकायाद्य जीवभेदा: ... ... जीवसमासेलध्वीविषयानुक्रमणिका विषयः द्रव्यप्रमाणे दंडांगुला दिभेदाः ९ काले समयादिपल्यादितत्प्रयोजनसंख्यातादिनयप्रमाणभेदाः मिध्यादृष्ट्यादिनारकादिजीवमानं धर्मास्तिकायादिमानं नारकादिशरीरमानम् स्पर्शना अधस्तिर्यगूर्ध्वलोकाः ८२ समुद्घातास्तत्क्षेत्रकालमानं ८६ मिध्यादृगादिस्पर्शना च गाथा यावत्. ... विषयः १०४ | नारदेवतिर्यग्नरायूंषि मिध्यागादीनां स्थितिः १४३ अन्तरं गत्युत्पादादि सिद्धिनारकदेव१६६ | गुणानां विरहकालच १६८ भावभेदा जीवाजीवाश्रयत्वं लब्धयश्च १८० | गतिवेदपृथ्वीदेव जातिकायगुणानाम१९१ पबहुत्वं धर्मादीनां च फलमुपसंहारश्च गाथा यावत्. २०० ... गाथा यावत्. २४२ २६४ २७० २८४ २८७ अनुक्रमणिकाः ॥ २ ॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy