________________
IN
॥
८
॥
कृष्णादिलेश्या प्रोक्ता सा विरुध्यते, आगन्तुकलेश्याद्रव्योदयकाले तत्प्रतिघातात् , नेतदेवं, आगन्तुकलेश्याद्रव्योदयकालेऽवस्थितलेश्याद्रव्याणि तदाकारमानमेव प्रतिपद्यन्ते न |रलेश्यानामाका पुनः सर्वथा स्वरूपं परित्यज्य रूपान्तरं प्रतिपद्यते येनावस्यितोदयत्वं विरुध्यते, तदुक्तं प्रज्ञापनायां-“से नणं भंते! किराहलेसा नीललेसं पप्य नो तात्वत्ताए नो तावन्नताए नो| भावादि । तागंधत्ताए नो तारसत्ताए नो ताफासत्ताए भुजो भुजो परिणामइ, हंता गोयमा! किराहलेसा नीललेसं पप्प नो तारूवत्ताए"इत्याद्यभ्युपगमतः सर्व प्रत्युचारणीयं यावत्पर्यन्ते 'भुजा भुजो परिणमइ' त्ति हन्त गौतम! यथा त्वं प्रतिपादयसि, अवस्थितोदया कृष्णालेश्या आगन्तुकनीललेश्याद्रव्योदये तद्रूपवर्णगन्धरसस्पर्शतां न प्रतिपयत इत्यर्थः, एवं भगवता निर्वचने प्रदत्ते पुनरपि गौतमः पृच्छति-"से केण गणां भंते! एवं वुच्चइ किराहलेसा नीललेसं पप्प नो तारूवत्ताए जाव परिणामइ” पत्र भगवान् कारणमाह-"पागारभावमायाए वा सिया परिभागमायाए वा से सिया, किगहलेसा ग सा नो खलु नीललेसा, तत्थ गया प्रोस्सकइ ति, आकारः---आगन्तुकनीलादिलेश्यासम्बन्ध्याभासः, अनयासन्ने जपाकु| सुमादिके वस्तुनि दर्पणे तत्प्रतिच्छायावत्, प्राकार एव भावः ---पदार्थ आकारभावः स एव तन्मात्रं तेनाकारभावमात्र ण वासाववस्थिता कृष्णलेश्या आगन्तुकनीललेश्यारूपा स्यातून पुनः सर्वथेत्यर्थः, तथा प्रतिरूपो भागः प्रतिभागः प्रतिबिम्बमित्यर्थः तस्मिन्नेव जपाकुसुमादिके वस्तुन्यत्यासन्ने दर्पणस कान्तत त्प्रतिबिम्बचत प्रतिभाग एवं प्रतिभागमात्र तेनैव चेयमवस्थितलेश्याऽगन्तुकलेश्यारूपा स्यात् न तु सर्वथेत्यर्थः, इदमुक्तं भवति–प्रथमं मन्दतरे आगन्तुकलोश्योदयेऽवस्थितलेश्या तदाभासमानमेव प्रतिपद्यते, ततः | प्रकर्ष गच्छत्यागन्तुकलोश्योदये इतरा तत्प्रतिबिम्बमालभेव प्रतिपद्यते, विशिष्टतरं तदाकारं प्रतिपद्यत इत्यर्थः, सर्वथा तु निजस्वरूपं परित्यज्य तब पतामेव नासादयतीत्यतः | कृष्णालेश्यैव स्वरूपतः सा न तु नीललेश्या, केवलं तत्र गतीत्सति, किमुक्तं भवति–तव स्वकीयस्वरूपेऽवस्थिता नीलादिलेश्याऽन्तरं प्राप्य समुत्सपंति, किचित् शुभं तदाWकारभावमात्र' वा तत्प्रतिबिम्बमात्र वा प्रतिपद्यत इत्यर्थः, एवं कृष्णालोश्यायाः कापोतलोश्यादिभिरप्यालापका वाच्याः, तयथा -"से नूणं भंते! किराहलेसा काउलेसं पप्पे"- |
त्यादि, तथा "तेउलोसं पम्हलोसं सुक्कोसं पप्पे," त्यादि, तदेवं कृष्णालेश्यामवस्थितोदयामाश्रित्येतदुक्तं, यदा तु नीललोश्याऽवस्थितोदया भवति -तदाऽधस्तन्या कृष्णालोश्यया सह उपरितनीभिध कापोतलेश्यातै जसोश्यादिभिः सहालापका वक्तव्याः, यथा-"से नूणं भंते! नीललोसा कराहलोसं पप्पे" त्यादि "नीललोसा काउलेसं तेउलोस पम्हलोसं ॥ ८ ॥